________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०२
उणादिकोषः ॥
त्रो रश्च लो वा ॥ ५४ ॥ तरुणः । तलुनः ॥ ५४ ॥ क्षुधिपिशिमिथिभ्यः कित् ॥ ५५ ॥ क्षुधुनः । पिशुनः । मिथुनम् ॥ ५५ ॥
फलेर्गुक् च ॥ ५६ ॥ फल्गुनः ॥ ५६ ॥ अशेर्लशश्च ॥ ५७ ॥ लशुनम् ॥ ५७ ॥ अर्जेलुिक् च ॥ ५८ ॥ अर्जुनः ॥ ५८ ॥ तृणाख्यायां चित् ॥ ५९ ॥ अर्जुनम् ॥ ५९ ॥ अर्त्तेश्व ॥ ६० ॥ अरुणः ॥ ६० ॥ अजियमिशीङ्भ्यश्च ॥ ६१ ॥ वयुनम् । यमुना । शयुनः ॥ ६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( ५४ ) उनन् । तरतीति तरुणः । तलुनः । युवा वृक्षभेदो वा । स्त्रियां गौरादित्वान् ङीष् तरुणी तलुनी वा युवती ॥
( ५५ ) चुर्ध्यात भोक्तुमिच्छतोति क्षुधुनः । म्लेच्छजातिर्वा । पिशत्यवयवं करोतीति पिशुनः खलः सूचको वा । मेथति जानाति ज्ञायते हिनस्ति वा तमिथुनम् । द्वयोः संयोगो राशिर्वा ॥
(५६) फलति निष्पत्रो भवतोति फल्गुनः शुक्लो वा ॥
( ५० उनन् । अश्यते भुज्यते यत्तल्लशुनम् । औषधरूपः कन्दो वा ॥ ( ५८ ) उनन् अर्जयतीत्यर्जुनः । शुक्लो मयूरो वृक्षभेदो वा । अर्जुनी । सौरभेयी ॥
(५६) अर्जयति यत्तदर्जुनं तृणम् । चित्करणमन्तोदात्तार्थम् ॥ (६०) ऋच्छति प्राप्नोतीत्यरुणः सूर्यः कुष्ठं रक्तं वा ॥ (६१) वीयते गम्यतेऽचेति वयुनम् । मन्दिरं वा । यच्छतीति यमुना । नदीभेो वा । तेऽसौ शयनः । अजगरो वा ॥
For Private And Personal Use Only