________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३॥
सरतेरयुः ॥ २२ ॥ सरयुः ॥ २२ ॥ पानीविषिभ्यः पः ॥२३॥ पापम् । नीपः । वेष्पः॥ २३॥ च्युवः किञ्च ॥ २४ ॥ च्युपः ॥ २४ ॥ स्तुवो दीर्घश्च ॥ २५ ॥ स्तूपः ॥ २५॥ सुशृभ्यां निच ॥ २६ ॥ सूपः । शूर्पम् ॥ २६ ॥ कुयुभ्यां च ॥ २७ ॥ कूपः। यूपः ॥ २७ ॥ खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः ॥ २८॥
( २२ ) यः सति यत्र जलानि वा सरन्ति स सरयुः । नदी वा । अयूप्रत्यय इति पाठान्तरम् । सरयूः ॥ - (२३) पान्ति रक्षन्त्यात्मानमस्मादिति पापमधी वा । तद्योगात्पापः पुरुषः । नयतीति नेपः । पुरोहितो वा । वेष्टि व्याप्नोति वेष्पः । पेयमुदकंवा ॥
( २४ ) च्यवते प्राप्नोति वदति वा येन स च्युपः । मुखं वा ॥ ( २५ ) स्तौतीति स्तूपः । भूमिसमुच्छायो यज्ञवेदिवी ॥
( २६ ) किद् दीर्घश्च । सुनोति सूयते पच्यते वा स सूपः पक्वं द्विदलान्नं वा । शृणाति हिनस्तोति पं मानभेदोऽनशोधक पाचं वा ॥
(२०) कित दीर्घश्च । कौति शब्दयतीति कूपः । यौति मि प्रयतीति यूपः । यज्ञशालास्तम्भो वा ॥
(२८) खष्पादयः पप्रत्ययान्ता निपाताः । खनतोति खष्पः । क्रोधो बलात्कारो वा । नकारस्य षत्वम् । यत् शीलात समादधाति तत शिल्पम् कौशलं वा । हस्वादेशः । शष्यते हन्यते तच्छष्पम् । बालतणं कान्तिक्षयो वा । षत्वम् । बाधते दुःखयोति बाष्पम् । नेत्रजलमष्मा वा । धकारस्य सत्वम् । रौति शब्दयतीति रूपम् । आकृतिः स्वभावः सौन्दर्य वा, दीर्घादेशः । पिपीति पर्पम् । गृहं बालतणं वा । तलति प्रतिष्ठां करोतीति तल्पम् । शय्या स्त्रियो वा । बालहुकात-चमति भक्षयतीति चम्पा । नगरी वा। पाति रक्षतीति पम्पा । नदी वा । हस्वत्वं मुडागमश्च ॥
For Private And Personal Use Only