________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
फेनमीनौ ॥ ३ ॥ कृषवणे ॥ ४ ॥ कृष्णः ॥ ४ ॥ वन्धेधिबुधी च ॥ ५॥ बधः । बुधः ॥ ५॥ धावस्यज्यतिभ्यो नः॥६॥धानाः । पर्णम् । वस्नः । वेनः। अत्नः ॥ ६॥ लक्षेरटमुट् च ॥ ७॥ लक्षणम् । लक्ष्मणम् ॥ ७॥ वनेरिचोपधायाः॥ ८ ॥ वेन्ना ॥ ८ ॥
(३) स्फायते वर्तुते स फेनः । हिण्डोरः । समुद्रफेन इतिप्रसिद्धः । जलविकारो वा । फेनायते नदी । मोनाति हिनस्तीति मीनः । राश्यन्तरो मत्स्यो वा ॥
(४) कृषतीति कृष्णो नीलवर्णी वा कृष्णा पिप्यली वा । बाहुलकात् जिघर्ति क्षरति चित्तं यया सा घणा दौर्मनस्यं वा ॥
(५) ब्रधनातोति ब्रधनः वुध्नातीति । बुधनः । ब्रधनो महान सूर्यो वा । बुधनी मेघो मूलमन्तरिक्ष वा ॥
(६) दधातीति धाना: अग्निपक्वा यवा वा । नित्यं स्त्रीलिङ्गो बहवचनञ्च । पिपर्ति पालयति पूरयति वा तत् पर्णम् । पचं वा । वसति येन स वस्नः । मूल्यं वेतनं वा । अति गच्छति प्राप्नोति वा स वेनः । कमनीयः प्रजापतिरीश्वरो वा । अति निरन्तरं गच्छतीति अनः । सूर्यो वा । बाहुलकात-शृणोतीति श्रोणः । पङ्गुवा ॥
( 0 ) लक्षयतीति लक्षणः । लक्षमणम् । चिह्न नाम था । रामभ्राता लक्षमणो वा । हंसस्त्री लक्षणा सारसी वा ॥
(८) वन्यते सम्भज्यते या सा वेन्ना । नदी वा ।
For Private And Personal Use Only