________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोमः ॥
S SS
चक्षेः शिञ्च ॥ ११९ ॥ चक्षुः ॥ ११९॥ मुहेः किञ्च ॥ १२० ॥ महः ॥ १२० ॥
गशवश्चतिभ्यः ष्वरच ॥ १२१ ॥ कर्वरः । गर्वरः । शर्वरी । वर्वरः । चत्वरम् ॥ १२१ ॥ नौ पः ॥ १२२ ॥ निषहरः ॥ १२२॥
इत्युगादिषु हितीयः पादः॥
(११६ ) चक्षते रूपमनुभवन्त्यनेन तच्चक्षुः । नेचं वा । चक्षुषा गृह्यत इति चाक्षुषं रूपम् ॥
(१२. ) मुह्यति भ्रान्तो भवतीति मुहुः । पौनः पुन्येऽऽत्ययं वा ॥
( १२१ ) किति विक्षिपतीति कर्वरः । व्याघ्रो दुष्टो वा कर्वरी राचियाघ्री दटा वा । गिरति निगरतीति गर्वरोऽहंकारः । अहङ्कारयोगाद् गर्वरो नायकः । शृणाति हिनस्ति प्रकामिति शर्वरी रात्रिवी । वृणातीति वर्वरः । प्राकृतजनो वा । चतते याचते स्वीक्रियते यत्तत चत्वरम् । अङ्गनं वा ॥
( १२२ ) निषीदति यो यत्र वा स निषद्वरः । पड़को निषट्टरी रात्रिर्वा ॥
इत्युणादिव्याख्यायां वैदिकलौकिककोषे द्वितीयः पादः ॥
-
For Private And Personal Use Only