________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३॥
रातेः ॥ ६६ ॥ राः ॥ ६६ ॥ गमेझैः ॥ ६७ ॥ गौः॥ ६७ ॥ भ्रमेश्च डूः ।। ६८ ॥ भ्रूः । अग्रेगूः ॥ ६८॥ दमे सिः ॥ ६९ ॥ दोः॥ ६९ ॥ पणेरिज्यादेश्च वः ॥ ७० ॥ वणिक् ॥ ७० ॥ वशः कित् ॥ ७१ ॥ उशिक् ॥ ७१ ॥ भृन उच्च ॥ ७२ ॥ भुरिक् ॥ ७२ ॥
(६६) राति ददाति रायते दीयते वा साराः। रायो । रायः । धनं सुवर्णं वा । वि प्रत्यये रैकरोति । इत्यादि ॥
(६०) गति यो यत्र यया वा सा गौः। पशुरिन्द्रियं सुखं किरण वज चन्द्रमा भूमिवाणी जलं वा । गौरिवाऽयो गमनं प्राप्तिाऽस्येति गवयो गोसदृशो वनपशुविशेषः । स्त्री गवयो । गौरादित्वान् डोष । विप्रत्यये गोकरीतीत्यादि । द्योतन्ते लोका अस्यां वा यया द्योतते सा द्यौः । अन्तरिक्षं वा । द्यावी। द्यावः । इत्यादि ॥
(६८) चाद् गमधातोर्डः । भ्रमति चलतीति भ्रः । नेवयोपरि रेखा वा । अग्ने गच्छतीत्यग्रेगः । सेवको वा ॥
(६) दाम्यत्युपशाम्यति यो येन वा स दोः । दोषौ । दोषः । बाहुर्वा ॥
( 50 ) पणार्यात व्यवहरतीति वणिक । वणिजौ । वणिजः । वैश्यो वा। प्रज्ञादित्वात् स्वार्थऽण् वाणिजः ॥
(०१) वष्टि यं कामयते यत्काम्यते वा स शिक। उशिजौ । उशिनः । अमिघृतं वा ॥
(२) इजिः कित् । भरति सर्व धरतोति भुरिक । भूमिवा । भुरिजी। भरिजः ॥ .
For Private And Personal Use Only