________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६
उणादिकोषः ॥
हन्तेर्हि च ॥ १४७ ॥ हिमम् ॥ १४७ ॥ भियः षुग् वा ॥ १४८ ॥ भीमः । भीष्मः ॥ १४८ ॥
धर्मग्रीष्मौ ॥ १४९ ॥
प्रथेः पिवन् पवनुष्वनः संप्रसारणं च ॥ १५० ॥ पृथिवी । पृथवी । पृथ्वी ॥ १५० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अशूशुषिल टिकपिखटित्रिशिभ्यः कन् ॥ १५१ ॥ अश्वः | ध्रुवः । लट्ठा | कण्वम् । खट्टा | विश्वः ॥ १५१ ॥
(१४०) मक् । इत्युष्णं दुर्गन्धिं वा तद्धिमम् । हेमन्त ऋतुस्तुषारश्चन्दनं वा । महत् हिमं हिमानी । ङीष् आनुक्
( १४८ ) विभेति बिभ्यति वा यस्मात् यस्या वा स भीमः । भीमा वा । भीष्मः । भीष्मा वा। भीमो भयानकः । पाण्डुपुत्रो वा । भीमा भयानका सेना यस्य स भीमसेनः । एवं भीष्मसेनो वा ॥
( १४६ ) मक् प्रत्ययान्तो निपात्येते । जिघर्ति चरति नश्यति दीप्यते वा प्राणिनो जगद्दा येन स धर्म्मः । यज्ञ आतपो ग्रीष्म ऋतुः स्वेदो वा । ग्रसते शीतं रसादिकं वा स ग्रीष्म: । अत्युष्णकालो वा । ग्रसधातोग्रो भावः । षुगागमश्च निपातनात् ॥
( १५० ) प्रथते विस्तीर्णी भवतीति पृथवी । पृथिवी । पृथ्वी । इत्येकार्थस्त्रयः । भूमिरन्तरिक्षं वा ॥
I
(१५१) अश्नुते व्याप्नोतीत्यश्वः । तुरङ्गो वह्निव । अजादिपाठात् स्त्रियामश्वा । यः पुष्णाति स्निह्यति सिञ्चति पूरयति वा सपुध्वः । ऋतुः सूख वा । लटति बाल इव भवति सा लटा । नियत स्त्रीलिंगः । करञ्जभेदः। फलं वाद्यं पतिभेदो वा । ऋणति निमीलति चेष्टतेऽसौ कण्वः । कण्वं पापं वा मुनिव । येनादावध्यापिता काण्वी शाखेति प्रसिद्धा वा । खट्यते काङ्क्ष्यते या सा खटा । शय्याभेदो वा । विशति सर्वत्र स विश्वः । विश्वं जगत् । विश्वाऽतिविषया वा सर्वादिपाठात्सर्वनामसङ्गश्च ॥
For Private And Personal Use Only