________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः॥ .
-
-
| नि । ध्वनि। सब्जि । वनि । ब्रनि । शनि । सिजि । हरित् । ककुत् । गरुत् । इक्षु । मधु । हुम । मण्ड । धम । श्राकृतिगणोऽयम् ।।
१८४-कस्कादिषु च ॥ अ० ॥ ८।३।१८॥ कस्कादिशब्देषु विसर्जनीयस्य सः घो वा कवर्गपवर्गयोः परतः :---
कस्कः । कौतस्कुतः। भ्रातुपुत्रः । शुनस्कर्णः । सद्यस्कालः । सद्यस्कीः । सद्यस्कः | कांस्कान् । सर्पिष्कुण्डिका । धनुष्कपालम् । बर्हिप्पूलम् । यजुप्पात्रम् । अयस्काण्डः । मेदस्पिण्ङः । प्राकृतिगणोऽयम् । इति कस्कादयः ॥ --. १८५-सपामादिषु च ॥ अ०॥८३।१८ ॥ सुषामादिषु सकारस्यमूर्धन्यादेशोनिपात्यते । शोभनं सामयस्यासी सुषामाबामणः :... सुषामा । निषामा । दुप्लेधः । सुषन्धिः । दुःषन्धिः। निधिः । सुष्ठ । दुष्ठु । गौरिषक्थः संज्ञायाम् ॥ प्रतिष्णिका । जलाषाहम् । नौवनम् । दुन्दुभिः पवनम् ॥ अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः । इति सुपामादयः ॥ १८६-न रपरसृपिसृजिस्मृशिस्पृहिसवनादानाम् ॥ भ० ॥
८।३ । ११०॥ रेफपरस्य सकारस्य सृपिसृनिस्पृशिस्पृह सवनादीनां सस्यमूर्द्धन्यादेशो न भवति । रंपर, विस्त्रंसिका । विस्त्रब्धः । विसृपः । विप्सर्जनम् । सुस्पृशम् । निस्पृहम् :.. सवने सवने । सूते सूते । सामे सामे । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । बृहस्पतिसवः । शकुनिसवनम् । संवत्सरे संवत्सरे । मुसलं मुसलम् । गोसनिम् । अश्व. सनिम् । इति सवनादयः ॥
१८७-दुभ्नादिषु च ॥ १०॥८।४।३९ ॥ तुभूना इत्यादि शब्देषु नस्य णकारादेशो न भवति । यथाप्राप्तिनिषेधः :---
तुम्नाति । तुभनीतः । चुभनन्ति । नृनमन । नन्दिन् नन्दिन् । नगर । नरीनृत्यते । तम् । नर्तन । गहन । नन्दन । निवेष । निवाश । अग्नि । अनूप ॥ प्राचार्यादणत्वंच ॥ आचार्यभोगीनः । आचार्यानी । हायन । इरिकादिभ्यः । वनोत्तरपदेभ्यः संज्ञायाम् ॥ इरिका । तिमिर । समीर । कुबेर । हरि । कर्मार । क्षुम्नादिराकृतिगणः ।। इति
___ समाप्तश्चार्य ग्रन्थः ॥
-
-
शुभनादयः ॥
-
-
-
For Private And Personal Use Only