________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गएरापाठः॥
त्ययो भवति । गोपालपशुपालानां भावः कर्म वा, गोपालपशुपालिका । शैष्योपाध्यायिका। मनोज्ञस्य भावः कर्म वा, मानोज्ञकम् :
मनोज्ञ । कल्याण । प्रियरूप । छान्दस । छात्र । मेधाविन् । अभिरूप । श्राव्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त । वैश्वदेव । युवन् । ग्रामपुत्र । ग्रामखण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शतपुत्र । कुशल । बहुल। अवश्य । अहोपुरुष ॥इतिमनोज्ञादयः ॥ १२९-तस्य पाकमलेपील्वादिकर्णादिभ्यः कुणलाहवौ
॥०॥ ५। २ । २४॥ पील्वादिभ्यः कर्णादिभ्यश्च षष्ठीसमर्थप्रातिपदिकेभ्यो यथासंख्यं पाकमूलयोरर्थयोः कुणब्जाहची प्रत्ययौ भवतः । पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं, कर्णजाहम् :
पील । कर्कन्धु । शमी । करीर । कुवल । बदर । अश्वत्थ । खदिर । इति पील्वादयः॥
कर्ण । अक्षि । नख । मुख । मख । केश । पाद । गुल्फ । भ्रूभङ्ग । दन्त । ओष्ठ । पृष्ठ । अङ्गष्ठ ॥ इति कर्णादयः॥ - १३०-तदस्य संजातं तारकादिभ्य इतच ॥ म०॥५॥२॥३६॥
प्रथमासमर्थेभ्यस्तारकादिप्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति। ता. रकाः संजाता अस्य, तारकितं नमः । पुष्पितो वृक्षः संजातग्रहणप्रकृतिविशेषणम् :
तारका । पुष्प । मुकुल । कण्टक । पिपासा | सुख । दुःख । ऋजीष। कुड्मल । सूचक । रोग । विचार । तन्द्रा । बेग । पुता । श्रद्धा । उत्कण्ठ । भर। द्रोह । गर्मादप्राणिनि (१)॥ फल । उच्चार । स्तवक । पल्लव । खण्ड । धेनुष्या । अभ्र । अङ्गारक । अङ्गार । वर्णक । पुलक । कुवलय । शैवल । गर्व । तरङ्ग । कल्लोल । पएडा । चन्द । स्रवक । मुदा । राग । हस्त । कर । सीमन्त । कर्दम। कज्जल । कलङ्क। कुतूहल । कन्दल । आन्दोल । अन्धकार । कोरक । अङ्कर । रोमाञ्च । हर्ष। उत्कर्ष । क्षुधा । ज्वर । गोर । दोह । शास्त्र । मुकुर । तिलक । बुभुक्षा । निद्रा । तारकादिराकृतिगणः ॥ इति तारकादयः ।।
१३१-विमुक्तादिभ्योऽण् । भ० ॥५।२।६१ । (१) गर्मिताः शालयः। अप्राणिनीतिवचनाद् गर्भिणी भार्या। इत्यतन गति
-
For Private And Personal Use Only