________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥ तालाद्धनुषि । बाहिण । इन्द्रालिश । इन्द्रादृश । इन्द्रायुध । चाप । श्यामाक । पीयुक्षा ॥ इति तालादयः ॥
९७-प्राणिरजतादिभ्योऽण् ॥ १० ॥ १।३ । १५४ ॥
प्राणिवाचिभ्यो रजतादिभ्यश्च प्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवति । कपोतस्य विकारः कापोतम् । राजतम् :
रजत । सीस । लोह । उदुम्बर । नीच । नील । दारु । रोहितक । विभीतक । कपीत । दारु । तीबदारु । त्रिकण्टक । कण्टकार । इति रजतादयः ॥
९४-लक्षादिभ्योऽण् ॥०॥ ४ । ३ । १६४ ॥ प्लक्षादिप्रातिपदिकेभ्यो विकारावरावत्वेन विवक्षिते फलेऽभिधेयेऽण् प्रत्ययो भवति।। प्लक्षस्य विकारः लाक्षम् नैयग्रोधम् :___ लक्ष । न्यग्रोध । अश्वत्थ । इङ्गदी । शिनु । कर्कन्धु । कर्कन्तु । ऋक्रतु। बृहती। काक्ष । तुरुरु ।। इति लक्षादयः ॥
९९-हरीतक्यादिभ्यश्च ॥ ५० ॥ ४ | ३ । १६७॥ हरीतक्यादिप्रातिपदिकेभ्यः फलेऽभिधेये प्रत्ययस्य लुब् भवति । लुकि प्राप्ते लुपो विधानं युक्तवद्भावार्थम् । हरीतक्याः फलं हरतिकी । हरीतक्याः फलानि हरीतक्यः ( १ ) :__हरीतकी । कोशातकी । नखरजनी । नखररजनी। शष्कण्डी। शाकण्डी । दाडी। दोडी । दडी । श्वेतपाकी । अर्जुनपाकी । काला । द्राक्षा । ध्वाक्षा । गर्गरिका । कएटकारिका । शेफालिका ॥ इति हरीतक्यादयः ॥
१००-पर्पादिभ्यः ष्ठन् ॥ १०॥४।१।१० ॥ पपीदिभ्यश्चरतीत्यर्थे ष्ठन् प्रत्ययो भवति । षकारो डीपर्थः । पर्पण चरति, पर्पिकः । पर्पिकी :--
पर्प । अश्व । अश्वत्थ । रथ । जाल । न्यास । व्याल ॥ पादः पञ्च ॥ पदिकः ।। इति पर्पादयः ॥
(१) हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेनेति वात्तिकेन लिङ्गस्यैवयुक्तवद्भावो न तु वचनस्य ॥
For Private And Personal Use Only