________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
otonal
गणपाठः॥
कीट । मलकोट । कमलकोट । कमलभिदा । कमलकीर । बाहुकोट । नैतकी । परिखा। शूरसेन । गोमती। उदपान । पक्ष । कललकीट । कललकीकटा । गोष्ठी । नैधिकी । नैकेती । सकृल्लोमन् । इति पलधादयः ॥
७८-कराचादिभ्यो गोत्र ॥ अ० ॥ ४ । २ । १११॥ गोत्रप्रत्ययान्तकणवादिप्रातिपदिकेभ्यः शैषिकोऽण् प्रत्ययो भवति । काण्ठ्यस्येमे काण्वाश् छात्राः । गर्गाद्यन्तर्गताः कण्वादयः । अतएवात्र न लिख्यन्ते ।।
७९-काश्यादिभ्यष्ठािठी ॥ म० ॥ ४ । २ । ११६॥ काश्यादिप्रातिपदिकेभ्यः शैषिको ठनिठौ प्रत्ययौ भवतः । प्रत्यययोजकारविपर्ययभेदात् स्त्रीप्रत्यये विशेषः । ठजन्तान् डीप मिठान्तात् तु टावेव भवति । काश्यां भवः काशिकः । काशिकी । काशिका :____ काशि । चेदि । वैदि। संज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । हस्तिकर्पू । कुदामन् । कुनामन् । हिरण्य । करण । गोधाशन । भौरिकि । भालङ्गि । अ. रिन्दम। सर्वमित्र । देवदत्त। साधुमित्र। दासमित्र। दासग्राम । सौधावतान । युवराज । उपराज। सिन्धुमित्र । देवराज । आपदादिपूर्वपदान्तात् कालान्तात् ॥ आपत्कालिकी । आपत्कालिका । और्वकालिकी । और्वकालिका । तात्कालिकी । तात्कालिका । इतिकाश्यादयः।।
८०-धमादिभ्यश्च ॥ १०॥ १।२ । १२७ ।।
देशवाचिभ्यो धूमादिप्रातिपदिकेभ्यः शैषिको वुज प्रत्ययो भवति । अणोऽपवादः धूमे भवो धौमकः :___ धूम । खण्ड । खडण्ड । शशादन । प्रार्जुनाद। दाण्डायनस्थली। माहकस्थली। घोषस्थली । माषस्थली । राजस्थली । राजगृह । सत्रासाह । मक्षास्थली । मद्रकूल । गत्तकूल । आजीकूल । द्वयाहाव। त्रयाहाव । संहीय । वर्वर । वर्चगर्त । विदेह । आनर्त्त । माठर । पाथेय । घोष । शिष्य । मित्र । वल । पाराज्ञी ! धात्तराज्ञी ।अवयात । तीर्थ। कूलात्सौपा वीरेषु ॥ समुद्रान्नावि मनुष्ये च ( १ ) ॥ कुक्षि। अन्तरीप। द्वीप । अरुण । उज्जतु यिनी । दक्षिणापथ । साकेत । मानवल्ली । वल्ली । सुराज्ञी । इति धूमादयः ॥
(१) समुद्रशब्दान्नावि मनुष्ये च वाच्ये वुञ् । समुद्रे भवा सामुद्रिका नौः। साग्रा मुद्रिको मनुष्यः । अन्यत्र सामुद्रं जलम् ॥
For Private And Personal Use Only