________________
Shri Mahavir Jain Aradhana Kendra
८
www. kobatirth.org
गणपाठः ॥
ग्न्यादयः ॥
१७ - वाऽऽहिताग्न्यादिषु ॥ अ० ।। २ । २ । ३७ ॥ श्राहिताग्न्यादिषु निष्ठान्तस्य विभाषा पूर्वनिपातो भवति पक्षे च परनिपातः । आहितोऽग्निर्येन सः :
Acharya Shri Kailassagarsuri Gyanmandir
श्राहिताग्निः । अग्न्याहितः । जातपुत्रः । पुत्रजातः । जातदन्तः । जातश्मश्रुः । तैलपीतः । घृतपीतः । ऊढभार्यः । गतार्थः । श्राकृतिगणोऽ यम् ( १ ) । इत्याहिता -
१८ - कडाराः कर्मधारये ॥ अ० ।। २ । २ । ३८ ॥
कर्म्मधारये समासे कडारादयः शब्दा विमाषा पूर्वं प्रयोक्तव्याः । कडारश्चासौ जैमिनिश्च कडारजैमिनिः । जैमिनिकडारः । इत्यादि । कडारादीनां गुणवाचकत्वाद्विशेषणस्य पूर्वनिपातः प्राप्तः स बाध्यते : -
I
1
कडार । गडुल । काण । खञ्ज । कुण्ठ । खञजर | खलति । गौर | वृद्ध | भितुक | पिङ्गल । तनु । वटर । इति कडारादयः । कर्म्मधारय इति किम् । कडारपुरुपोग्रामः । अत्र बहुव्रीहौ मा भूत् ॥
१९ - वा० - तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्
( २ ) ॥ २ । ३ । १८ ॥
प्रकृति । प्राय । गोत्र । सम । विषम । द्विद्रोण । पञ्चक । साहस्र | आकृतिगणोऽयम् । इति प्रकृत्यादयः ॥
२० - गवाश्वप्रभृतीनि च ॥ अ० ॥ २ । ४ । ११ ॥ गवाश्वप्रभृतीनिकृतैकवद्भावानि द्वन्द्वरूपाणि सिद्धानि प्रातिपदिकानि निपात्यन्ते ।
गौश्चाश्वश्च
गवाश्वम् । गवाविकम् । गवैडकम् | अजाविकम् । अजैडकम् । कुब्जवामनम् । कुब्रतम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्री कुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्र्शशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदः । मांसशोणितम् । ( १ ) श्राकृतिगणेन गडुकण्ठादयोऽपि द्रष्टव्याः । कण्ठेगडुः । गडुकण्ठः । ग शिराः । इत्यादि ||
( २ ) प्रकृत्यादिभ्यस्तृतीयाविभक्तिर्यथा स्यात् । कर्तृकरणाभावादप्राहावेधीय(ते । प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । इत्यादि ॥
For Private And Personal Use Only