________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः॥
वा०-समीपवचने ॥ कुम्भस्य समीपम् । उपकुम्भम् । उपमणिकम् । उपशालम् ॥
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ॥ २ । ४ । ८३ ॥ अदन्त अव्ययीभाव समास से सुप् का लुक् न हो किन्तु उस को अम् आदेश होजाय पञ्चमी को वर्ज के । जैसे--उपराजम् । अधिराजम् । अनश्चेति टच । उपमणिकं तिष्ठति । उपमणिकं पश्य । उपकुम्भं पश्यति । अपञ्चम्या इति किम् । उप. कुम्भादानय ।।
तृतीयासप्तम्योर्बहुलम् ॥ २ । ४ । ८४ ॥ भदन्त अव्ययीभाव से तृतीया और सप्तमी को अम् आदेश बहुल करके हो अर्थात् पक्ष में लुक् हो । जैसे-उपकुम्भं कृतम् । उपकुम्भेन कृतम् । उपकुम्भं निधेहि । उपकुम्भे निधेहि ।। (समृद्धि) मद्राणां समृद्धिः सुमद्रम् । सुमगधं वर्तते । (व्यृद्धि) ऋद्धि का न होना “गवादिकानामृद्धेरभावः" दुर्गवदिकम् । दुर्यवनम् वर्तते (अर्थाभाव) वस्तु का अभाव । मक्षिकाणामभावो निर्मक्षिकम् । निर्मशकम् वर्तते ( अत्ययः ) नाशः । अतीतानि हिमानि यं समयं निर्हिमम् । निःशीतं वर्तते ( असंप्रति ) अर्थात् इस समय न हो । संपति सुन्नास्ति । अतिक्षुधम् । अतितैसृकम् ( शब्दप्रादुर्भाव ) शब्द का प्रकाश होना । रथानां पश्चात् अनुरथं पादातम् । योग्यता । वीप्सा । पदार्थानतिवृत्तिः । सादृश्यं चेति यथार्थाः । अनुरूपं । यह रूप के योग्य है । अर्थमर्थम्प्रतीति प्रत्यर्थम् । पदार्थानतिवृत्तिः । यथाशक्ति । यथावलमित्यादि (मानुपूर्व्यम् ) अनुक्रमम् । अनुज्येष्ठं प्रविशन्तु भवन्तः ( योगपद्य ) एककालं सचक्रं धहि युगपञ्चक्रं धेहीत्यर्थः ( सादृश्य ) नाम समान । काले समानम् । सदृशः सख्याः । ससखि ( संपत्तिः ) अर्थात् अच्छे प्रकार प्राप्ति । ब्रह्मणः संपत्तिः सब्रह्म । सधनम् देवदत्तस्य ( साकल्य ) नाम सब । तुषेण सह भुङ्क्ते सतुषम् । सबुसम् ( अन्तवचन )
ग्रन्थान्ताधिके च । ६ । ३ । ७६ ॥ जो ग्रन्थ उत्तर पद परे हो तो ग्रन्थान्त में तथा अधिक अर्थ में वर्तमान जो सह शब्द है उस को स आदेश हो । सज्योतिषमधीते । समुहूर्तम् । ससंग्रहं व्याकरणमधीते । अधिके । सद्रोणा खारी । समाषः कार्षापणः ।।
For Private and Personal Use Only