SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रितप्रकरणम् ४. ( ६३ ) मानुषाश्च नकुलाश्च बिडालाश्छागगोमृगमृगारि शृगालाः ॥ द्वीपिसर्पपिकसारसहंसाः मूकराश्च निशि चाह्नि चरंति ॥ ६३ ॥ भवेदनल्पः प्रथमं ततोऽल्पः स्वरोऽनुकूलोsपि नरस्य यस्य ॥ मुष्णंति नूनं पथि तस्करास्तं यलेन तस्माच्छकुनं परीक्ष्यम् ॥ ६४ ॥ ॥ टीका ॥ नवैरी वूकः छिप्पिका मरुस्थल्यां छापो इति प्रसिद्धः यच्छन्दश्रवणाज्जनानां रुधिर प्रकोपो भवति चर्मचटेन चामाचेोडे कानु इति प्रसिद्धेन सहेति सार्धं लोमशी लंकडी शशकः प्रसिद्ध: वल्गुलिका मुखविष्ठा वागुलि इति लोके प्रसिद्धा एते प्राणिनो निशि विचरति रात्रिचारिण इत्यर्थः ॥ ६२ ॥ मानुषाश्चेति ॥ मानुषा नराः नकुलाः सर्वनाः प्रसिद्धाः विडाला मार्जाराः छागः अजः गौः प्रसिद्धा मृगो हरिणः मृगारिः सिंहः शृगालो गोमायुरेतेषामितरेतरद्वंद्वः । द्वीपी चित्रकः सर्पः भुजंगः पिकः कोकिलः सारसः प्रसिद्ध: हंसश्चांगः सूकरी वराहः एते निशिरात्रौ अह्नि दिवसे च चरंति अहोरात्रचारिण इत्ययः ॥ ६३ ॥ भवेदिति ॥ यस्य नरस्य प्रथममनकूलः शकुनः अनल्पस्वरो भवेत्ततोऽल्पस्वरो भवेत् यथा खरः प्रथमं महत्स्वरेण रौति मां क्षीणस्वरो भवति कश्चिप्रथमं सूक्ष्मस्वरेण रौति तदनु महत्स्वरेण रौति तदर्थं वचनं नूनं निश्वितं जनं तस्करां मुष्णंति ॥ भाषा ॥ वा कानुइति प्रसिद्धः लोमशीनाम लुंकडी शशक नाम खर्गेस बल्गुलिकानाम मुखविष्टा बागुल या नामकर प्रसिद्ध है ये सब रात्रिमें विचरे हैं ॥ ६२ ॥ मानुषाश्चेति || मनुष्य नकुल, न्यौला, बिलाव, बकरिया, गौ, मृग, सिंह, श्रृंगाल, हस्ती, सर्प, कोकिल, सारस, हंस, सूकर, ये सब रात्रिमें और दिनमें भी विचरें हैं ॥ ६३ ॥ भवेदिति ॥ जा मनुष्यकं प्रथम अनुकूल शकुन होय, और अनल्पस्वर अर्थात् थोडा स्त्ररजामें न होय, और ता पीछे अल्पस्वर होय जैसे खर प्रथम तो ऊंचे स्वरकर के रुदन करहै तापीछ अंतमें क्षीणस्वर होय, और कोई कोई गर्दभ पहले ता पीछे महान् ऊंचे स्वर करके रुदन कर हैं तौ सूक्ष्मस्वर करके रुदन करे हैं मार्ग में चौर तापु निश्चयही For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy