________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६२ )
बसंतराजशाकुने - चतुर्थी वर्गः । स्वजातिंभिः स्यात्समकालजातैः सव्यापसव्यैः शकुनैः सदैव ॥ सर्वार्थसिद्धिर्नियतं यतस्तानाडुर्बुधास्तोरणनामधे - यान् ॥ ६० ॥ चापभासबक बंजुलकाकाश्चक्रवाकशिखिखंजनगृधाः || पोदकीक पिकपिंजलकीराः श्येनवार्तिकखरा दिवसाटाः ॥ ६१ ॥ पिंगलाऽथ बलिभोजनवैरी छिप्पिका च सहचर्मचटेन ॥ लोमशीशशकवल्गुलिकाश्च प्राणिनः प्रविचरंति रजन्याम् ॥ ६२ ॥
॥ टीका ॥
रुजं रोगमन्यांश्चानर्थान्करोति ॥ ५९ ॥ स्वजातिभिरिति ॥ सव्यापसव्यैः वाम दक्षिणगैः स्वजातिभिरेकजातीयैः समकालजातैः एककालोत्पनैः शकुनैः सर्वदैव सर्वकालं नियतं निश्चित्तं सर्वार्थसिद्धिः स्याद्यतः यस्मात्कारणाद्बुधाः विद्वांसस्ताञ्छकुनांस्तो रणनामधेयानाहुः तोरणमिति नामधेयं येषां ते तथोक्तास्तान् ॥ ६०॥ चापेति ॥ चापः पूर्वोक्तः मासः कावरेः पक्षिविशेषः 'भासस्तु गोकुकुटः ' इतिजय को वेति केचिद्धकः प्रसिद्धः बंजुलः पक्षिविशेषः सूत्रधार इत्यन्ये काकाः प्रसि
चक्रवाकः कोकः शिखी मयूरः खंजनः खंजरीटः गृधः दूरदृक् गीध इति लोके प्रसिद्धः पोदकी देवी कपिः वानरः कपिंजलो गणेशः कीरः शुकः श्येनः सिंचारक इति प्रसिद्धः वार्तिकः पक्षिभेद: वटेर इति प्रसिद्धः खरः गर्दभः एते दिवसाटा दिवसचारिणो भवतीत्यर्थः ॥ ६१ ॥ पिंगलेति ॥ पिंगला पेचकः बलिभोज
॥ भाषा ॥
करवे वारो होय, और वोही शकुन पीछे निषेधको करबेवारो होय तो गमनको करवेवारो जो मनुष्य ताकूं वैरीनते मृत्यु होय और संग्राम और रोग और जे अनर्थ तिन्हें करें हैं ॥ ॥ १९ ॥ स्वजातिभिरिति ॥ एक जातिके होंय वांए दक्षिण होय एककालमें होंय ऐसे शकुननकर के सर्वकालमें सर्व सिद्धि होंय याहीते विवेकी इने तोरण नामधेय कहैं हैं ॥ ६० ॥ चाषेति ॥ चाषभासनाम कारी पक्षी बगला बंजुलपक्षी नाम सूत्रधार काक चक्रवाक नाम कोक मयूर खंजन नाम खंजरीट गीध पोदकी वानर कपिंजल सूआ शिखरा वार्तिकपक्षी बटेर या ना कर प्रसिद्ध हैं गर्दभ ये सबदिवसचारी हैं अर्थात् दिनमें बिचरने - चारे ॥ ६१ ॥ पिंगलेति ॥ पिंगलानाम पेचक, वधू, छिपकली, चर्मचट नाम चामाचेडी
For Private And Personal Use Only