________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिश्रितप्रकरणम् ४.
(५५)
सर्वेऽपि दुर्भिक्षकृतो भवति स्वजातिमांसानि समाहरंतः || मार्जारमाखं पृथुरोमसप मीनं च पंच प्रविहाय सत्त्वान् ॥ ॥ ४४ ॥ देशस्य भंगं परयोनियानात्कुर्वन्ति सत्त्वा नृखरौ विहाय ॥ सर्वे यथावस्थितविश्वरूपादन्यत्तदुत्पाततया वदति ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
हा वर्षांत अवयवशं निहतीति सर्वत्र संबंधः 'संवत्सरो वत्सरोऽब्दो हायनोशरत्समाः' इत्यमरकोशः॥४३॥ सर्वेऽपीति॥स्वजातिमांसानि समाहरत इति स्वस्यापेक्षया ये स्वजातीयाः तेषां मांसानि समाहरंतो मक्षयंतः दुर्भिक्षकृत इति दुर्भिक्ष जलदाभावेन धान्यमहता तत्कृतः दुर्भिक्षकारकाः तत्प्रकाशका भक्तीत्यर्थः । किं कृत्वा विहाय कानू पंचसत्त्वात् प्राणिनः तान् कानू मार्जारमोतुम् आखें मूषकं पृथुरोमसर्पाविति पृथुरोमा व सर्पचेत्यनयोर्द्धदः तत्र पृथुरोमा मत्स्यविशेषः सगमः मीन मत्स्य एते सर्वदा स्वजातिमक्षका अत एतेषां हानं युक्तमेव ॥ ४४ ॥ देशस्येति ॥ परवोनियानात्परजातीयस्त्रीसंगात्सत्त्वाः प्राणिनः देशस्य भंगं कुर्वति किं कृत्वा विहाय त्यक्त्वा की खरी मनुष्यगर्दभी ना च खरच नृख रौ इतरेतरद्वंद्वः । मनुष्यखरयोः परयोनिगमनस्य सर्वदा सत्त्वान्नदोषः यथावस्थितविश्ररूपान्यत्सर्वे तदुत्पातमुदाहरति कथयतीत्यर्थः ॥ ४५ #
॥ भाषा ||
तमें राजा नाश करैहै ॥ ४३ ॥ सर्वेपीति ॥ बिल्ली मूसा और बहुतसे रोम जाके मच्छी जातमें पृथुरोम क हैं सो और सर्प और मीन ये पांचों अपने जातके मांस सदा भक्षण करेंहैं यातें इनक् छोडकरके इनविना और जो अपने जातिके मांस भक्षण करे तो वे दुर्भिक्षके करवारे जानने अवश्य दुर्भिक्ष अकाल पडेगो || ४४ ॥ देशस्येति ॥ 'मनुष्य, और खर इनकूं छोडकरके क्यों कि ये दोनों तौ परयोनिसं गमन सदा करें हैं यातें इनको तो दोष कहा इनविना और प्राणी परजातिकी स्त्रोको संग करें तो वो अवश्यही देशभंग करेंहै ॥ ४९ ॥
For Private And Personal Use Only