________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०) वसंतराजशाकुने चतुर्थों वर्गः। संध्याद्वये शस्त्रभयं प्रदीप्तावाताद्भयं मेघनिनादयुक्ताः ॥ उपक्रमे वारिधरागमस्य दीप्ता जलात्संजनयंति भीतिम् ॥ ॥ ३३ ॥ वधः कपाले मरणं चितायां शुष्केऽशुभं कंटकिते कलिश्च ।। दुःखं भवेद्भस्मनि चाप्रसिद्धिः सारेतराश्मस्थितिभिः प्रदीप्तैः ॥ ३४॥
॥टीका ॥
दिशि प्रदीप्ते शकुने जति संतापशोको स्यातामित्यर्थः ॥ ३२ ॥ संध्येति ॥ संध्याये प्रदीप्ताः शकुनाः शस्त्रभयं जनयंति वदंति तवायं विशेषः संध्यायां पश्चिमायां दिशि समताः शंसुनाः शस्त्रभयं कुर्युःन तु पूर्वदिशि,समुद्भूता इति तदुक्तमन्यया पश्चिमाले दीप्ता पश्चिमसंध्यासमुत्थिताः शकुनाः॥शास्त्रानिचौरभूपप्रभृतिभयोत्पादकाः सद्यः॥"इति प्राच्यांतु संध्यायां समुद्भवाः शकुनास्तु दुष्टवार्तायै भवंतितक्तमन्यत्र "प्राव्ये मले दीप्ताञ्छकुनानाकस्मिकान समाकर्ण्याब्रूयान ममते हिमत्तो महतस्तु वार्तायै भति॥इति ॥ मेघनिनादयुना दीमापातादयं जनयंति। वारिधरागमस्योपकोदाकाले मेघनिनादीप्ताः जलानीति संगमयति॥३३॥ वध इति ॥ कपाले वधो भवति । चितायां मरणम् । शुष्क शुभम् । कटकिते कटकोपगते दमे कलिः स्यात् । अस्मनि दुः भवेत् । अप्रसिद्धिः अकीर्तिर्भवेत् । कः सा. रेतराश्नस्थितिभिः प्रदोरिति सारादितरधदश्म प्रस्तरस्तत्र स्थितैनिःशनैरित्य
॥ भाषा॥
संध्येति ॥ पश्चिमंदिशामें प्रदीप्त शकुन होय तो शस्त्रभय और पश्चिमकी मूलमें प्रदीप्त दिशा होय और पश्चिमदिशामें शकुन प्रदीप्त होय तो शस्त्र, अग्नि, चोर, राजा इनकू
आदिले भयके करनेबारे तत्काल होय हैं, और पूर्वदिशामें उत्पन्नहुये शकुन दुष्टवार्तानकं प्रकट कर है और पूर्वदिशाकी मूलमैं दीप्त हुये शकुन तिने अकस्मात् सुनकरके ये शकुन मेरे है ऐसे न करें, और मेघनादकरके रहित होय, दीप्ता दिशा होय तो वातते भय प्रगट करैहै और वर्षा कालमें मेघनादकर युक्त होय और दीप्ता होय तो जलते भीति प्रगट करहै ॥ ३३ ॥ वध इति ॥ कपाल जो दीखजाय शकुनमें तो वध होय, और चिता दीखे तो मरण होष, और शुष्क पदार्थ दाखै तो अशुभ होय, और कांटनको वृक्ष मिले तो कलह होय, और भस्म मिले तो दुःख होय, और पाषाणकी पटियाप बैठे हुये, वा
For Private And Personal Use Only