________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रितप्रकरणम् १. (४९) एवं प्रशांतोऽपि दशप्रकारो निरूपणीयः शकुनो नरेण ॥ फलानिजातैः शकुनैः प्रदीप्तैः स्युर्यानि तानि प्रतिपादयामः॥ ॥ ३० ॥ तिथ्या समीरेण तथा सवित्रा नक्षत्रचेष्टागतिभिश्व दीप्ताः ॥ धनस्य सैन्यस्य बलांगयोश्च कर्मेष्टयोश्च कमतो भयाय ॥ ३१ ॥ जाते प्रदीते शकुने नराणां स्यागस्मितायां दिशि वित्तहानिः ॥ आलिंगितायां दिशि जीवनाशः संतापशोकौ दिशि धूमितायाम् ॥ ३२॥
॥ टीका ॥ एवमिति॥एवममुना प्रकारेण नरेण प्रशांतोऽपि शकुनो दशप्रकारो निरूपणीयः यथा प्रातिकूल्यादशप्रकारो दीप्तः शकुनः तथानुकूल्यादशमकारः शांतः शकुनः इति तात्पर्यार्थः प्रदीप्तः शकुनैः जातैर्यानि फलानि स्युः तानि वयं प्रतिपादयामः ॥३०॥ तिथ्येति ॥ तिथिप्रभृतिषट्प्रकारेण दीप्तः धनप्रभृतिषण्णां क्रमतो भयाय स्युः तत्र बलमात्मशक्तिः अंग कोशप्रभृति कर्म कृत्यमिष्टं समीहितं वस्तु ॥३१॥ जात इति ॥ नराणां भस्मितायां दग्धायां दिशि प्रदीप्ते शकुने जाते वित्तहानिभवति आलिंगितायां प्रदीप्तायां दिशि शकुने जाते जीवनाशः स्यात् । धूमितायां
॥ भाषा॥
एवमिति ॥ जैसे प्रतिकूलपनेते थे दश प्रकारको प्रदीप्त कहैहैं या प्रकार करके मनुष्यनने दशप्रकारको प्रशांत शकुनभी अनुकूलभावकर वर्णन कियो है और प्रदीप्तशकुननकरके जे फल होयहै तिने हम कहैहैं ॥ ३० ॥ तिथ्यति ॥ तिथि और पवन और सूर्य और नक्षत्र और चेष्टा और गति इनकरके छ: प्रकारको प्रदीप्तशकुन सो धनकू और सेनाकू और अपनी सामर्थ्य शक्तिकू और सात जे अंगराजानके मंत्री राज्यकोशादिक और कर्म और इष्ट कहिये वांछितवस्तु इन छयोनकू भयके अर्थहोयहै ॥ ३१ ॥ जात इति ।। दग्धादिशामें प्रदीप्त शकुन होय तो मनुष्यनकू वित्तकी हानि होय और प्रदीप्ता दिशा में प्रदीप्त शकुन होय तो जीव नाश होय और धूमितादिशामें प्रदीप्त शकुन होय तो संताप शोक हाय ॥ ३२ ॥
For Private And Personal Use Only