________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रसंग्रहप्रकरणम् २.
(१९) एकादशं यश्च करापिकाया रुतं तदेकादशवृत्तमेव ॥ एकाधिकाशीतियुतं शतं यत्तहादशे काकरुते प्रदिष्टम् ॥ ७॥ त्रयोदशे पिंगलिकारते तु भविष्यतो वृत्तशते तथोभे ॥ पंचाशता चैव चतुष्पदानां वर्गोऽत्र भावी स चतुर्दशो यः॥ ॥त्रयोदशैवेह च षट्पदादिरुताभिधे पंचदशऽथ वर्गे।। पिपीलिकाशाकुनसंज्ञवर्गों यः षोडशः पंचदशैव तस्मिन् ॥९॥
॥ टीका ॥
वर्गों वर्तते सः अत्रास्मिन् शास्त्रे नवमोभावी कीदृशः सपंचवृत्त इति पंचवृत्तः सह वर्तमान इत्यर्थः। तथा पूर्वोक्तप्रकारेण इहेति अस्मिन् शास्त्रे खंजनशाकुनाख्ये खंजनविचारसंज्ञिते दशमे वर्गे षडिशतिवृत्तानि भावीनि ॥ ६ ॥ एकादशेति ॥ च पुनः यदेकादशं करापिकारुतं वर्तते तदेकादशवृत्तमेवेति।एकादशसंख्यानि वृत्तानि यत्र तथा एकाधिकाशीतिशतयुतं यद्वर्तते अर्थावृत्तानां तद्वादशे काकरुते प्रदिष्टं कथितमित्यर्थः॥७॥ त्रयोदश इति ॥ तथा त्रयोदशे पिंगलिकारते उभे वृत्तशते भविष्यतः । यश्चतुर्दशश्चतुष्पदानां वर्गः सोत्र पंचाशता वृत्तै वीति ॥ ८॥ त्रयोदशेति । पंचदशे वर्गे षट्पदादिरुताभिधे षट्पदप्रभृतीनां यद्भुतं तदेवाभिधायस्य तत्तथा त्रयोदशैर्वृत्तरिह जानीहि संख्यामिति शेषः।नाधिकीरत्यर्थःायः पिपीलिकाशाकुनसंज्ञवर्गो वर्तते स षोडशो वर्गस्तस्मिन् शास्त्रे पंचदशैर्वृत्तैर्भवितव्यम् ॥
॥ भाषा॥
पचाश श्लोक जामें ऐसो नवमवर्ग होयगो, और तैसें या शास्त्रमें खंजन शाकुन नाम जाको ऐसोदशमो वर्ग तामें छब्बीस श्लोक होयेंगेः॥ ६ ॥ एकादशेति ॥ करापिकारुत नाम करके ग्यारह हैं श्लोक जामें ऐसो ग्यारमो वर्ग कहेंगे, और एक सी इक्यासी श्लोक करके युक्त काकरुत जाको नामरेसो बारमो वर्ग कह्योहै ॥ ७ ॥ त्रयोदशेति ॥ और तैसेही दोसै हैं वृत्त कहिये श्लोक जामें ऐसो पिंगलिकारुतनाम तेरखों वर्ग होयगो और जो चोदवों वर्ग चतुष्पदनको है वाके पंचाश श्लोक होयेंगे. ॥ ८॥ त्रयोदशेति ॥ भ्रमरादिकनको जो रुत कहिये शब्द सोई है नाम जाको ऐसो पंद्रमो वर्ग तेरह श्लोकन करके होयगो, और जो पिपीलिका शाकुन संज्ञा जा.
For Private And Personal Use Only