________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) पसंतराजशाकुमे-दितीयों वर्गः।
शुभाशुभे पंचमके चव वृत्तानि भावीन्यथ षोडशेहानरेंगिताख्ये खलु षष्ठवर्गे वृत्तानि पंचाशदुदाहृतानि॥ ४॥ सुविस्तरं वृत्तशतैश्चतुर्भिश्यामारुतं सप्तममत्र भावि ॥ वर्गोष्टमः पक्षिविचारसंज्ञः पंचाशता भाव्यथ सप्तभिश्च ॥५॥ वर्गश्च यश्चाषविचारसंज्ञः सपंचवृत्तो नवमोऽत्र भावी ॥ षडिशतिः खंजनशाकुनाख्ये वृत्तानि वगै दशमे तथेह ॥६॥
॥ टीका ॥
ननामधेय इति॥अभ्यर्चनं शकुनानां पूजनं तदेव नाम यस्य स तथा वर्गों भवति तृतीयवर्ग वृत्तानि त्रिंशत् भावीनि भविष्यतीत्यर्थः। इहास्मिन्शास्त्रे मिश्रकाख्यो वर्ग इति शकुनानां विविधभेदमिश्रणात् मिश्रकास एव आख्या नामयस्य स तथा चतुर्थो वर्गः भावी क्रमाक्रमेण परिपाठयेति यावत् । कीदृशः सप्ततिवृत्तसंख्य इति सप्ततिसंख्यानि वृत्तान्येव संख्या यस्य स तथा ॥ ३ ॥ शुभाशुभइति ॥ अथ इहास्मिन्पंचमके शुभाशुभसंज्ञिते वर्ग षोडशवृत्तानि भावीनि खलु निश्चयेन षष्ठवर्ग नरेंगिताख्य इति नराणामिंगितं भूशिरकंपादि तदेव आख्या यस्य स तथा वृत्तानि पंचाशदुदाहतानि प्रतिपादितानि ॥ ४ ॥ सुविस्तरमिति ॥ इहास्मिन् शाखे चतुभिर्वृत्तशतैः श्यामारुतं सप्तमं भावि अथाष्टमो वर्गः पंचाशता सप्ताधिकैश्च वृत्तैर्भावी कीदृशः पक्षिविचारसंज्ञ इति पक्षिणां विचारो भिन्नतया तस्वरूपज्ञापनं तदेव संज्ञा यस्य स तथा ॥ ५॥ वर्गश्चेति ॥ यश्चाषविचारसंज्ञो
॥ भाषा ॥
या शास्त्रमें तैसेही शकुननके अनेक भेद मिलरहे हैं, याते मिश्रित नाम चतुर्थवर्ग क्रमकरके सत्तर वृत्त कहिये श्लोक जामें ऐसी होय गौ ॥ ३ ॥ शुभाशुभइति ॥ शुभाशुभ संज्ञा जाकी ऐसो पंचमवर्ग तामें सोलह श्लोक होयगे और निश्चयकरके मनुष्यनकी चेष्टा भ्रुकुटीनेत्र शिर फडकनो सोही नाम जाको ऐसो नरेंगित नाम छठो वर्ग तामें पंचाश श्लोक प्रतिपादन करेंगे ॥ ४ ॥ सुविस्तरमिति ॥ या शास्त्रमें श्यामारुत नाम जाको ऐसो सातमोवर्ग तामें चारसै श्लोक होंगये और याके पीछे पक्षिनको विचार और स्वरूपको जाननौ सोईहै संज्ञा जाकी ऐसो पक्षिविचार नाम आठमोवर्ग सत्तावनश्लोकन करके होयगो ॥ ५ ॥ वर्गवेति ॥ या शास्त्रमें चाष जो मस्तकचूडपक्षी ताको विचार सोई संज्ञाजाकी और
For Private And Personal Use Only