________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१२) वसंतराजशाकुने-एकोनविंशतितमो वर्गः।
मध्ये सुतैः सप्तभिरभ्युपेता शिवान्विता पिष्टमयी प्रयत्नात् ॥ पूज्या शिवादूत्यभिभक्तियोगात्प्रभूतपुष्पाक्षतधूपदीपैः ॥ ॥ ८६ ॥ साज्यगुडौदनमाषकुलत्थैर्यावकपूपलिकामिषमद्यैः॥ संभृतिरत्र नराशनमात्रा बुद्धिमता बलिकर्मणि कार्या। ॥ ८७ ॥ प्राप्याष्टमी वाथ चतुर्दशी वा संमंत्र्य मंत्रेण च सप्तकृत्वः॥बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रमिच्छेत् ॥ ८८॥
॥ टीका॥ विततं विस्तीर्णमष्टदलं सरोज कमलं विदध्यात् कुर्यात् । तत्र कमले क्रमेण सर्वानपि सुराधिपादील्लोकपालान्संपूजयेत् ॥ ८५ ॥ मध्ये इति ॥ सुगमार्थत्वान लिख्यते ॥८६॥ साज्येति ।। बुद्धिमता प्रेक्षावतापुंसेति शेषः। बलिकर्मणि संभृतिः कार्या। कैः साज्यगुडौदनमाषकुलत्थैः आज्येन घृतेन सहिताः साज्याः तेच ते गुडोदनमाषकुलत्थाश्चेति कर्मधारयः । तैः यावकपूपलिकामिषमद्यैः यावकपूरलिका माषचूर्णपूपिका । “स्याद्यावकस्तु कल्माषः" इत्यमरः । आमिषं मांस मयं मदिरा तेषां बंदः । कीदृशी संभृतिः नराशनमात्रा नराशनं पुरुषाशनमेव मात्रा प्रमाणं यस्याः सा ] तथा यावता नरस्तृप्तो भवति तावन्मात्रेत्यर्थः ॥ ८७ ॥ प्राप्येति ।। मनुष्यः अष्टमी चतुर्दशी वा प्राप्य सप्तकृत्वः सप्तवारान्मन्त्रेण संमन्त्र्य निशि रात्रौ शिवायाः बलि निश्चयेन दद्याद्यदि भदं कल्याणमिच्छेत् ।। अथ मन्त्रः। ॐ शिवे ज्वालामुखि बलिं गृहाण गृहाण हैं फट स्वाहा ॥ इत्यामन्त्रणमन्त्रः ॥ ॐ शिवे शिवदूति भगवति चंडि इदमध्ये इ.
॥ भाषा ॥ लमें क्रमकरके संपूर्ण लोकपाल देवतानको पूजन करै ।। ८१ ॥ मध्ये इति ॥ सातपुत्रनकरके सहित शृगाली ये चूनके बनाय बीचनमें स्थापनकर भक्तिसूं बहुतसे पुष्प अक्षत धूप दीप इनकरके पूजन करै ॥ ८६ ॥ साज्यति ॥ बुद्धिमान् पुरुष बलिदानमें घी गुड चावल उडद कुत्था लापसी उडदके बडा मांस मदिरा इन सबनको प्रमाण जितनेमें मनुष्य तप्त हो उतनो आहार करै ॥ ८७ ॥ प्राच्येति ॥ मनुष्य अष्टमी वा चतुर्दशीकू सातवार मंत्रसं अभिमन्त्रण करके रात्रिमें शिवाकी बलि निश्चयकरके देवे जो कल्याणकी इच्छा करे ताक या रीतकर करनो योग्य है ॥ अथ मन्त्रः ॥ ॐ शिव ज्वालामुखि बलिं गृहाणगृहाण ई फट् स्वाहा ॥ इत्यामन्त्रणमन्त्रः ॥ ॐ शिवे शिवदूति भगवति चंडि इदमयं गल ली
For Private And Personal Use Only