________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते यात्राप्रकरणम् । (५०५) हाहावं मुंचति हृष्टभावादास्यं तु तस्यास्तदुदाहरति ॥ अग्रे सरा वा पथि वा यियासोः सा द्विप्रकारापि मनोरथात्यै ॥ ॥६० ॥ नृपस्य यात्रासमये पुरस्तात्प्रयाति चेद्वम निवेदयंती ॥ कुर्याच्छिवा वैरिपराजयं च जयश्रियं चाभिमतं यदन्यत् ॥ ६१ ॥ कायर्यांतरेष्वप्यनुपद्यमाना श्रेयः प्रदा शांतदिशि प्रदिष्टा ॥ शिवा प्रदीप्ते तु पुनः प्रदेशे समारटंती महते भयाय ॥ ६२॥
॥ टीका ॥
नोऽर्थागमनं च भवेत् । तुर्ये क्षितिः कष्टहानिर्वा स्यात् । पंचमकेथलाभः स्यात् । षष्ठे वाणिज्यसेवा विफला स्यात् । कुत्रचित् वाणिज्यसेवादि फलायवास्यादित्यपि पाठः । सप्तमे भीः स्यादष्टमस्तु विफलः॥ ५९॥ हाहेति ॥ हृष्टभावावर्षस्वभावतः या शिवा हाहारवं मुंचति तस्यास्तद्धास्यमुदाहरति । अथवा या पियासोर्गतुकाम स्य पथिमार्गेऽग्रेसरा पुरःसरा भवति सा द्विप्रकारापि उभयप्रकारापि मनोरथाप्त्यैअभिलषितसिद्ध्यै भवति ।। ६० ॥ नृपस्येति ॥ नृपस्य राज्ञः यात्रासमये यदि वर्म मार्ग निवेदयंती निरूपयंती पुरस्तात्मयाति तदा शिवा वैरिपराजयं कुर्यात् । जय श्रियं च पुनः अन्यदभिमतं कुर्यात् ।। ६१ ॥ कार्यातरेष्विति ॥ कार्यातरेष्वपि पृष्ठे पृष्ठभागे शिवा शांतदिशि रटंती अनुपद्यमाना पृष्ठे आगच्छन्ती श्रेयाप्रदा प्रदिया। प्रदीप्ते तु प्रदेशे शिवा समारटंती पृष्ठे आगच्छंती महते भयाय स्यात् ॥ ६२॥
॥ भाषा ॥
छठे बोलमें वाणिज्य सेवादिक निष्फल होय. सातवें शादमें भय होय. आठमों शब्द तो. निष्फल है ॥ ५९॥ हाहोत ॥ जो शगाली हर्षसू हाहा शब्द बोले तो शिवाको वो शब्द हास्य नाम हँसनो कहै हैं अथवा गमनकर्ताके मार्गमें अगाडी होय तो ये दोनों शृगाली मनोरथकी प्राप्ति और वांछितकी. सिद्धि करै ॥ ६० ॥ नृपस्येति ॥ राजाकी यात्रासमयमें जो मार्गकू निरूपण करती शृगाली अगाडी चाले तो वेरीको पराजय करै और वांछित जयश्वी करै ॥ ६१ ॥ कार्यातरेष्विति ॥ कार्यातरनमें पीठपीछे शांत दि. शामें बोलती हुई पीठपीछे चली आवे तो कल्याण देव, और दीप्तदिशामें शृगाली बोलती
For Private And Personal Use Only