SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (408) वसंतराजशाकुने - एकोनविंशतितमो वर्गः । वामा प्रदीप्ते ककुभः प्रदेशे लाभं तथानर्थमुपाददाति ॥ शिवा रटंती पथि दक्षिणा तु क्षिपत्यनर्थावटसंकटेषु ॥ ॥ ५६ ॥ शांते दिगंते यदि वा प्रदीप्ते पृष्ठे प्रयाणप्रतिषेधायश्री ॥ शब्दायमाना तु शिवा पुरस्तान्निमज्जयत्यापदगाधसिंधौ ॥ ५७ ॥ वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जरूपति यत्र तत्र ॥ आयांति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनं च ॥ ५८ ॥ नृपादरोऽर्थागमनं तृतीये तुयें क्षितिः पंचमकेऽर्थलाभः ॥ वाणिज्य सेवा विफलाथ षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ५९ ॥ ॥ टीका ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि नरस्य भृगाली वामा रारटीति अवश्यं तदार्थलाभं वितरति । दक्षिणतः रटं - ती अर्थक्षयं कुरुते ॥ ५५ ॥ वामेति ॥ प्रदीप्ते ककुभः प्रदेशे वामा लाभं तथानर्थमुपादधाति । तथा प्रदीप्ते ककुभः प्रदेशे शिवा दक्षिणा रतंती अनर्थावटसंकटेषु क्षिपति तत्रानर्थः प्राणव्यपरोपणमवटः उत्पथप्रक्षेपः संकटं कष्टमेतेषां द्वंद्वः । तेष्वित्यर्थः ॥ ५६ ॥ शांते इति ॥ शांते यदि वा प्रदीप्ते दिगन्ते पृष्ठे शब्दायमाना शिवा प्रयाणप्रतिषेधयित्री स्यात् । पुरस्तादग्रे शब्दायमाना तु आपद्गाधसिंधौ आपद एव अगाधः अलब्धतलः स चासौ सिंधुः समुद्रस्तस्मिन् “अगाधमतलस्पर्शम्" इत्यमरः । निमज्जयति पातयतीत्यर्थः ॥५७॥ वामे इति ॥ वामेऽपसव्ये दक्षिणे पुरतः अथ पृष्ठे यत्र तत्र पुंसः शिवा जल्पति तदा प्रथमे विरावे चौराः आयांति द्वयोः शब्दयोस्तस्करदर्शनं भवेत् ॥ ५८ ॥ नृपतिः ॥ तृतीये नृपादरः राजसम्मा ॥ भाषा ॥ क्षय होय ॥ ५९ ॥ वामेति ॥ दीप्त दिशामें वामांग में शृंगाली बोले तो अलाभ अनर्थ करे और प्रदीप्त दिशामें जेमने भागमें बोले तो अनर्थ गढेले में पडनो संकट ये होय ॥ ५६ ॥ शान्ते इति ॥ शांत वा दीप्त दिशा में शृगाली पीठपीछे बोले तो गमनको निषेध जाननो. ऐसी होय अगाडी बोलै तो आपदारूपी अगाध समुद्रमें पंडे ॥ ५७ ॥ वामे इति ॥ और वांई जेमनी अगाडी पीठपीछे जहां तहां शृगाली बोलै तो पुरुषकं प्रथम शब्दमें तो चोर आवे दोय बोल में चौरको दर्शन होय ॥ ५८ ॥ नृपेति ॥ तीसरे शब्दमें राजाको सम्मान अर्थको आगमन होय. चौथे बोलमें पृथ्वी वा कष्टकी हानि होय. पांच बोलमें अर्थको लाभ होय. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy