________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(408)
वसंतराजशाकुने - एकोनविंशतितमो वर्गः ।
वामा प्रदीप्ते ककुभः प्रदेशे लाभं तथानर्थमुपाददाति ॥ शिवा रटंती पथि दक्षिणा तु क्षिपत्यनर्थावटसंकटेषु ॥ ॥ ५६ ॥ शांते दिगंते यदि वा प्रदीप्ते पृष्ठे प्रयाणप्रतिषेधायश्री ॥ शब्दायमाना तु शिवा पुरस्तान्निमज्जयत्यापदगाधसिंधौ ॥ ५७ ॥ वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जरूपति यत्र तत्र ॥ आयांति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनं च ॥ ५८ ॥ नृपादरोऽर्थागमनं तृतीये तुयें क्षितिः पंचमकेऽर्थलाभः ॥ वाणिज्य सेवा विफलाथ षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ५९ ॥ ॥ टीका ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि नरस्य भृगाली वामा रारटीति अवश्यं तदार्थलाभं वितरति । दक्षिणतः रटं - ती अर्थक्षयं कुरुते ॥ ५५ ॥ वामेति ॥ प्रदीप्ते ककुभः प्रदेशे वामा लाभं तथानर्थमुपादधाति । तथा प्रदीप्ते ककुभः प्रदेशे शिवा दक्षिणा रतंती अनर्थावटसंकटेषु क्षिपति तत्रानर्थः प्राणव्यपरोपणमवटः उत्पथप्रक्षेपः संकटं कष्टमेतेषां द्वंद्वः । तेष्वित्यर्थः ॥ ५६ ॥ शांते इति ॥ शांते यदि वा प्रदीप्ते दिगन्ते पृष्ठे शब्दायमाना शिवा प्रयाणप्रतिषेधयित्री स्यात् । पुरस्तादग्रे शब्दायमाना तु आपद्गाधसिंधौ आपद एव अगाधः अलब्धतलः स चासौ सिंधुः समुद्रस्तस्मिन् “अगाधमतलस्पर्शम्" इत्यमरः । निमज्जयति पातयतीत्यर्थः ॥५७॥ वामे इति ॥ वामेऽपसव्ये दक्षिणे पुरतः अथ पृष्ठे यत्र तत्र पुंसः शिवा जल्पति तदा प्रथमे विरावे चौराः आयांति द्वयोः शब्दयोस्तस्करदर्शनं भवेत् ॥ ५८ ॥ नृपतिः ॥ तृतीये नृपादरः राजसम्मा
॥ भाषा ॥
क्षय होय ॥ ५९ ॥ वामेति ॥ दीप्त दिशामें वामांग में शृंगाली बोले तो अलाभ अनर्थ करे और प्रदीप्त दिशामें जेमने भागमें बोले तो अनर्थ गढेले में पडनो संकट ये होय ॥ ५६ ॥ शान्ते इति ॥ शांत वा दीप्त दिशा में शृगाली पीठपीछे बोले तो गमनको निषेध जाननो. ऐसी होय अगाडी बोलै तो आपदारूपी अगाध समुद्रमें पंडे ॥ ५७ ॥ वामे इति ॥ और वांई जेमनी अगाडी पीठपीछे जहां तहां शृगाली बोलै तो पुरुषकं प्रथम शब्दमें तो चोर आवे दोय बोल में चौरको दर्शन होय ॥ ५८ ॥ नृपेति ॥ तीसरे शब्दमें राजाको सम्मान अर्थको आगमन होय. चौथे बोलमें पृथ्वी वा कष्टकी हानि होय. पांच बोलमें अर्थको लाभ होय.
For Private And Personal Use Only