________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४८६ )
वसंतराजशाकुने - अष्टादशो वर्गः ।
दक्षिणगः प्रथमं तदनु स्याद्रामगतिर्व्रजतामशितुं वा ॥ वेश्मनि यत्र च तत्र तदन्नं दूरतरं विषवत्त्यजनीयम् ॥ २१६ ॥ धृतशिरा उत नामित पुच्छो यो भषणः स निषेधति भोज्यम् ॥ संमुखमेति गृहादुत तिर्यग्भुक्तमपि स्थिरतां न तदेति ॥ २१७ ॥ सृक्कियुगं यदि लेढि धरित्रीं त्रिति तत्सपिपीलिकमाज्यम् ॥ यत्र च लेढि सुधौतममत्रं तत्र भवस्यशनं विषयुक्तम् || २१८ ॥
॥ टीका ॥
भषणः गमने वामगतो भवति भवनागमने तु दक्षिणगः स्यात् । किंचन दृष्टिपथस्थः खादति अत्ति तदा विविधं विचित्रं बहुभोज्यं यच्छति ददाति ॥ २१५ ॥ दक्षिण इति ॥ यत्र वेश्मनि गृहे अशितुं भोजनं कर्तुं व्रजतां गच्छतां नराणी वा प्रथमं दक्षिणगः स्यात्तदनु वामगतिः स्यात्तदा तत्र वेश्मनि तदन्नं विषवद्दूरतरं त्यजनीयं त्याज्यम् ॥ २१६ ॥ धूतशिरा इति ॥ यो भषणो धूतशिराः कंपितमूर्द्धा उत नामित पुच्छः स्यात्स भोज्यं निषेधति । तथा यः गृहात्संमुखमेति आगच्छति उत तीर्यग्याति तदा भुक्तमपि न स्थिरतामेति ॥ २१७॥ सृक्तियुगमति ॥ यदि धरित्रीं जिप्रति सृक्तियुगं दंतवस्त्रप्रांतयुगलं लेढि च स श्वा सैपिलीलिकं कीटिकासहितमाज्यं वक्ति । यत्र सुधौतं सुष्ठ प्रक्षालितममत्रं
॥ भाषा ॥
होय कछूक नेत्रनके अगाडी बैठ्यो होय और खावतो होय तो नानाप्रकारके चित्रविचित्र भोजन देवै ॥ ४१५ || दक्षिणग इति ॥ जावरमें भोजनकरवेकूं गमनकरबेवाले मनुsath श्वान पहले जेमनो आवे ता पीछे बांयो गमन करजाय तत्र वा घरमें वो अन्न वित्रकीसी नाई दूरतेई त्याग करनो योग्य है || २१६ ॥ धूतशिरा इति ॥ जो खान मस्तक हलाय पूंछकूं नमाय दे तो भोजनके योग्यपदार्थको निषेध जाननो. तैसेही जो घरसूं उन्मुख आये वा तिरछो जाय तो भोजन कियोपदार्थ स्थिर नहीं रहे ॥ २१७ ॥ सृक्कियुगामिति ॥ जो पृथ्वीकूं चाटे वा दोनो गलफाढेनकूं चाटे तो भोजनमें चेंटीस - हित घी जाननो जहां धुयेहुये पात्रकं चाटे तहां विषसहित भोजन जाननो ॥ २९८ ॥
For Private And Personal Use Only