________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४८२) वसंतरानशाकुने-अष्टादशो वर्गः। दृग्गोचरो ग्रामगतो धुतांगो भयंकरः खा सकलोद्यमेषु ॥ खादन्पुनःकंन नरं करोति सर्वापदामास्पदमाग्रहेण॥२०॥ वामोऽथवा पृष्ठगतोऽतिरौद्रं भषन्भवेत्पांथपराजयाय ॥ पुननिवृत्ते कथयत्यभावं भवत्यथाग्रे यदि जागरूकः॥२०॥ एकोऽग्रतः पृष्ठगतस्तथान्यो यक्षौ न शस्तौ युगपद्भपंतौ ॥ सव्यापसव्यौ यदि तौ भवेतां तत्तोरणाख्यौ शुभदौ सदैव ॥ ॥ २०५ ॥ पादौ गृहे जिप्रति सारमेयः पुंसो यदा वक्ति तदाशु यात्राम् ॥ यियासतो जिप्रति लेढि वाथ प्रयाणभंगं प्रणयाद्रवीति ॥२०६॥
॥टीका ॥ शनैःनखैर्वा वस्त्रं विकर्षननर्थ विदधाति।यदि अग्रे सारमेयस्तथाविधी भवति तदा प्र. वासिनामर्थलाभं कुरुते॥२०२॥दृग्गोचर इति। दृग्गोचरो दृष्टिविषयं गतः ग्रामगतः श्वा धुतांग कंपितांगःसकलोद्यमेषु सकलप्रयत्लेषु भयंकरोति।खादन्पुनः श्वा के नरं मनुष्यं सर्वापदामास्पदमाग्रहेण हठान्न करोति अपि तु सर्वमपि नरं करोत्येव ॥ ॥ २०३ ।। वाम इति ॥ वामः अथवा पृष्ठगतः श्वा अतिरौद्रं भषन्पाथपराजयाय भवेत् । अय यदि अग्रेजागरूकः श्वान भवति तदा पुनर्निवृत्तेःप्रत्यागमस्य अभावं कथयति॥२०४॥एक इति ॥ एकः अग्रतः अग्रे गतः तथाऽन्यः पृष्ठगतः एवं युगपपद्भपंतौ यक्षौ न शस्तौ । यदि सव्यापसव्यौ तौ भवेतां तत्सदैव तोरणाख्यौ शुभदौ ॥ २०५ ॥ पादाविति ॥ यदा सारमेयो गृहे पादौ जिवति तदा पुंसामाशु
॥भाषा॥
अर्थ लाभ करे ॥ २०२ ॥ दृगिति ॥ ग्राम जायबेवारे मनुष्यकू देहकू कंपायमान करतो होय ऐसो श्वान दीग्दै तो संपूर्ण उद्यमनमें भय करे. और जो खावतो दीखै तो हट सर्व आपदानको स्थान मनुष्यबू करे ॥ २०३ ॥ वाम इति ॥ बायो अथवा पीटपीछे श्वान अतिकर भूसे तो मार्गीको पराजय होय. अथवा जो श्वान गमनकर्ताके अगाडीकं अतिकर भंसतो होय तो पालो आयरेको अभाव कहैं ये जाननो । २०४ !! एक इति । एक अगाडी और एक पीठ पिछाडी संगके संग भंसते होय तो शुभ नहीं जाननो. जो वाये जेमते भागमें संगके संग बोलते होंय तो उनको तोरण नाम है सो शुभके देबेबारे जाननें ॥ ॥ २०५ ॥ पादाविति ॥ जो श्वान घरमें पावनकू सूंघे तो पुरुष शीघ्रही यात्रा कहैहै
For Private And Personal Use Only