________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४७२) वसंतराजशाकुन-अष्टादशो वर्गः।
आयाति हृष्टोऽभिमुखो यदि वा क्रीडां प्रकुर्वन्विलुठत्यथाग्रे॥शीघ्रं तदानी ध्रुवमध्वगानां भवेत्प्रभूतो धनधान्यलाभः ॥ १६८ ॥ उच्चात्प्रदेशादवतीर्य नीचं यो याति वामोऽप्यसुखप्रदोऽसौ । अनुच्चदेशात्पुनरुच्चदेशं यक्षो ब्रजन्दक्षिणगोऽपि शस्तः॥ १६९ ॥ गजाश्वशय्यासनशाइलेषु च्छत्रध्वजोलूखलसद्गुमेषु ॥ कुंभेष्टिकासंचयचामरेषु पर्याणमृत्पुष्पफलादिषु श्वा॥ १७०॥
॥ टीका ॥
त्वरितं पुरश्चेन्निवर्तते तदा सौख्यं प्रभूतं जल्पति । अस्य तारा गतिः दुःखैकहेतुर्भवति ॥ १६७ ॥ आयातीति ॥ यदि श्वा हृष्टः क्रीडा प्रकुर्वन्नायाति अथ यथाग्रे विलुठति तदानीं ध्रुवं निश्चयेन अध्वगानां पांथानां प्रभूतः धनधान्यलाभः स्यात् ।। ॥ १६८ ॥ उच्चादिति ॥ योः यक्षः उच्चात्प्रदेशादवतीर्य नीचं याति असौ वामोपि अमुखप्रदः स्यात् । अनुच्चदेशादधःप्रदेशात्पुनः उच्चदेशं व्रजन्यक्षः दक्षिणगोऽपि शस्तः शोभनः ॥ १६९ ॥ गजाश्वेति ॥गजाश्वशय्यासनशालेषु तत्र गजः हस्ती अश्वः तुरंगः शय्या पल्यंकः आसनमुपवेशनस्थलं शादलानि हरितवृणानि एतेषामितरेतरबंदः। तेषुच्छत्रध्वजोलूखलसटुमेषु छत्रमातपत्रं ध्वजो वैजयंती उलूखलः प्रतीतः समाः आम्रप्रभृतयः एतेषां वंदः । तेषु कुंभेष्टिकासंचयचामरेषु कुंभः कलश इष्टिकासंचयः (ईंटसमूह) चामराणि वालव्यजनानि एतेषामपि इंद्वापर्याणपुष्पफलादिकेषु पर्याणं पल्हाणइति लोके प्रसिद्धं मृन्मृत्तिका पुष्पं प्रसून फला
॥ भाषा॥
ननी ॥ १६७ ॥ आयातीति ॥ जो श्वान प्रसन्न क्रीडाकरत सन्मुखः आवे. जा पीछे जो अगाडी लोट जाय तो निश्चयकर मार्गीनकू बहुतसो धनधान्यको लाभ होय ॥. १६८ ॥ उच्चादिति ॥ जो श्वान ऊंचे स्थानसूं उतरके नीचे स्थानपै आय जाय जो ये वामभाग मेंभी आय जाय तो दुःख देवे. और नीचे स्थानसूं ऊंचे स्थानपै चढ जाय और जेमने भागमें भी होय तो बहुत शुभ जाननो ॥ १६९ ॥ गजाश्वेति ॥ हाथी, घोडा, शय्या, आसन, हरी तृण, छत्र, धजा, ऊखल, उत्तमवृक्ष, कुंभ, ईंटको समूह, चमर, पल्हाण
For Private And Personal Use Only