________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते शुभाशुभप्रकरणम् ।
( ४६३ )
भुजद्वयं जिघ्रति सारमेये पुंसो भवेत्तस्करवैरियोगः || मांसास्थिभक्ष्याणि च भस्ममध्ये स्याद्गोपयत्यग्निभयं प्रभूतम् ॥ १३६ ॥ भषत्यधो भूमिरुहोऽतिवृष्टिः पुरस्य पीडा शुनि गोपुरे स्यात् ॥ मंचे पुनस्तच्छायितुर्भयार्त्तिरार्त्तिस्तथा तस्य गृहस्य मध्ये ॥ १३७ ॥ भवेद्गृहस्योपरि वातभीत्यै पश्वाद्भषन्भीतिकरः प्रयाणे || यश्वापसव्यं जनसंनिवेशे भषन्त्रजत्याह स वैरिभीतिम् ॥ १३८ ॥
॥ टीका ॥
तथा वाममूरुं जिव्रति सति विषयोपभोगः स्यात् । अवाममूरुं जिप्रति सति मित्रैः समं वैरं स्यात् ॥ १३५ ॥ भुजयमिति ॥ सारमेये भुजद्वयं जिप्रति सति पुंसः तस्करवैरियोगः तस्करश्च वैरी च तयोर्योगः संबंधो भवेत् । तथा मांसास्थिभक्ष्याणि च मांसं पललमस्थि कर्परं भक्ष्यम् । एतेषां द्वंद्वः । भस्ममध्ये रक्षांतराले गोपयति सति प्रभूतं प्रचुरम् अग्निभयं स्यात् ॥ ॥ १३६ ॥ भवतीति ॥ भूमिरुहः वृक्षस्य अथः भषति सति अतिवृष्टिः स्याता गोपुरे नगरप्रतोय शुनि भवति सति पुरस्य पोडा स्थात् । मंचे भयातिः स्यात् । तथा तस्य गृहस्य मध्ये आर्त्तिः पीडा स्यात् ॥ १३७ ॥ मंचे भवेदिति ॥ गृहस्योपरि भषन्वातभीत्यै वायुभयाय स्यात् । प्रयाणे पश्चाद्भषन्भीतिकरः स्यात् । यः श्वा जनसन्निवेशे अपसव्यं दक्षिणं भषन्त्रजति स वैरिभीतिमाह कथयतीत्यर्थः ॥
॥ भाषा ॥
होय तो मित्रकरके सहित वैर करावै ॥ १३५ ॥ भुजद्वयमिति ॥ श्वान दोनों भुजानकूं संगतो होय तो पुरुषकूं चौर वैरी इनको संयोग होय. और मांस, हाड़, भक्ष्य इनें भस्म जो राख तामे छिपायदे तो बहुत अग्निको भय होय ॥ १३६ ॥ भवतीति ॥ वृक्ष के नीचे श्वान बोले तो अतिवृष्टि होय. नगर के द्वारमें बोले तो नगर पुर इनमें पीडा होय जो पलंग खाट मंचा इनमें बोलै तो वापै सोयबेवारेकूं भय पीडा होय और वा घरमें भी पीडा होय ॥ ॥ १३७ ॥ भवेदिति ॥ जो घरके ऊपर श्वान बोले तो बायुको भय करे. चलतीसमय पीठपीछे बोले तो भय करें, जो श्वान घरनगरादिकमें प्रवेश करतीसमय दक्षिणभागमें बोलतो द्वयो गमन करे तो वैरीको भय होय ॥ १३८ ॥
For Private And Personal Use Only