________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६२) वसंतराजशाकुने-अष्टादशो वर्गः।
खनत्यगारे यदि सारमेयः कुड्यं तदा स्यात्खलु संधिपातः॥ गोष्ठप्रदेशं यदि गोपहारो धान्यस्य भूमि यदि धान्यलाभः ॥ १३३॥ कृत्वा शिरों द्वारि बहिर्वपुश्चेच्छा रौति दर्षि गृहिणी प्रपश्यन् ॥ तद्रोगदो वक्ति च बन्धकी तो बहिर्मुखोभ्यंतरकायभागः ॥१३४॥धनागमः स्याच्छानि जातु वाम जिघ्रत्यवामं कलहं प्रियाभिः ॥ वाम तथोरुं विषयोपभोगो मित्रैः समं वैरमवाममूरुम् ॥ १३५ ॥
॥ टीका ॥ इव खेखेति शब्देन मुहुर्मुहुः भषंति अथवा ये मण्डलीभिः प्रधावंति ते लोकानां मृत्युदाः ग्रामस्य शून्यविधायिनो वा स्युः ॥ १३२ ।। खनतीति । यदि सारमेयअगारे कुडयं भित्तिं खनति तदा खलु निश्चयेन संधिपातः स्यात् । “कुडयं भित्तिस्तदेडूकमन्तर्निहितकीकसम्" । इति हैमः । यदि गोष्ठप्रदेशं गवां स्थानं खनति तदा गोपहारः स्यात् । यदि धान्यस्य भूमि खनति तदा धान्यलाभः स्यात् ॥ ।।१३३ ॥ कृत्वेति । द्वारि शिरः कृत्वा बहिर्वपुश्चेच्छ्वा गृहिणी प्रपश्यन्दीर्घमुच्चैः रौति तदा रोगदः स्यात् । बहिर्मुखः अभ्यंतरकायभागश्च श्वा यदि गृहिणी प्रपश्यनुच्चैः रौति तदा तां बन्धकी कुलटा वक्ति । “पुंश्चली धर्षिणी बन्धक्यसती कुल टेवरी" । इत्यमरः ॥१३४॥ धनागमेति ॥ वामं जानु शुनि श्वाने जिब्रति सति गन्धोपादानं कुर्वेति सति धनागम: स्यात् । अवामंजिप्रति प्रियाभिः कलहः स्यात् ।
॥ भाषा ॥
अथवा मंडली बांध करकै दौडें तो वे लोकको मृत्यु करें. अथवा प्रामकू सूनो करें ॥ १३२ ॥ खननिति ॥ जो श्वान घरमें भीत खोदें तो निश्चयकर चौर भीत फोडकर आवे. जो गांके स्थानकू खोर्दै तो गो चुरायकर ले जाय. जो धान्यकी पृथ्वीकू खोदें तो धान्यको लाभ होय ॥ १३३ ॥ कृत्वति ॥ जो श्वान घरके द्वारमें मस्तक करके देह जाको बाहर होय स्त्रीके मांऊं देख रह्यो होयः दीर्घ शब्द करके बोलतो हाय तो रोग करे. और बाहर मुख होय जाको भीतर होय घरकी स्त्रीके माऊं देखतो हुयों ऊंचे स्वरकर बोले तो वा स्त्रोत व्यभिचारिणी कहहैं ऐसो जाननों ॥ १३४ ॥ धनागमति ॥ जो श्वान वायी जानकू सूंघतौ होय तो धनको आगमन करें. जो जेमनी जानकू संघतो होय तो प्रिया स्त्रीकरके कलह करावे. आर वाये घोंट्कं सुंघतो होय तो विषयको भोग भोगे. जेमने घोकं संवतः
For Private And Personal Use Only