________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६०) वसंतराजशाकुने-अष्टादशो वर्गः।
उदङ्मुखो वक्ति रुवनिशीथे द्विजोपपीडां मरणं गवां च ॥ कुमारिकादूषणगर्भपातवह्नीत्रिशांते शिवदिङ्मुखः वा ॥ १२६॥ प्रातदिनेशाभिमुखोऽग्निदिक्स्थो भषन्विधत्तेनिलचौरभीतिम् ॥ दिनस्य मध्येऽनिलमृत्युभीति सरक्तपातं कलहं दिनांते ॥ १२७ ॥ भषन्दिनेशाभिमुखः प्रभाते ग्रामस्य मध्ये नृपनाशनाय ॥ वर्गों विमुंचन्यदि दृश्यते खा सिद्धेऽपि कार्य तदुपद्रवः स्यात् ॥ १२८॥
॥टीका ॥ झंझादिवायुः तयो तिर्भयं तस्यै स्यात् ॥ १२५ ॥ उदङ्मुख इति ॥ निशीथे अईराने उदङ्मुखः उत्तरदिग्वक्रः श्वा रुवन्दिजोपपीडां ब्राह्मणानां बाधां गवां मरणं च वक्ति । निशांते निशावसाने शिवदिङ्मुखः इशानवदनः श्वा कुमारिका. दूषणगर्भपातवहीन्वक्ति कुमारिकायाः दूषणं लांछनादि गर्भपातो गर्भस्रावः वह्निः अग्निदाहः पदैकदेशे पदसमुदायोपचारादेतेषामितरेतरबंदः ॥ १२६ ॥ प्रातरिति॥ प्रातःप्रभाते अमिादिक्स्थ दिनेशाभिमुखो भषश्वा अनलचौरभीति वाहितस्कराभ्यां भयं विधत्तादिनस्य मध्ये दिनेशाभिमुखो भषश्वा अनिलमृत्युभीतिं विधत्ते । दिनांते दिनेशाभिमुखो भषवा सरक्तपातं कलहं विधत्ते ॥ १२७ ॥ भषानिति ॥ प्रभाते प्रभातकाले ग्रामस्य मध्ये मूर्यसम्मुखो भषश्वा नृपनाशनाय स्यात् । यदि दिनेशाभिमुखः वा विष्ठां विमुचन्दृश्यते तदा सिद्धपि कार्ये उपद्रवः
॥ भाषा॥
वायु दिशा माऊं मुख करके बोले तो चौर पवन इनको भय करै ॥ १२५ ॥ उदङमुखइति ॥ अर्द्धरात्रिमें उत्तरदिशामें मुखकर श्वान बोले तो ब्राह्मणसं बाधा करै.
और गौनको मरण होय. और रात्रिके अंतमें ईशान माऊं मुख करके बोले तो कन्याके कन्यापनेको दूषण, और गर्भपात, अग्निको लगनो ये होय ॥ १२६ ॥ प्रातरिति ॥ प्रभातकालमे अग्निदिशामें स्थित होय, सूर्यके सम्मुख देखतो जाय, शब्द करै तो अग्नि चौर इनको भय करे. और दिनके मध्यमें सूर्य सम्मुख देखतो जाय, शब्द करें तो वायु मृत्यु इनको भय करे. सायंकालकू सूर्यके सम्मुख देखतो जाय, और शब्द करै तो श्वान रक्तपात सहित कलह करावे ॥ १२७ ॥ भन्निति ॥ प्रभातकालमें प्रामके मध्यमें सर्यके सम्मुग्नु देखकर श्वान बोले तो राजाके नाशके अर्थ
For Private And Personal Use Only