________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते शुभाशुभप्रकरणम् । (४५९) यस्येक्षते वेश्मनि सारमेयश्चिरं नभोगोमयमांसविष्टाः ॥ रामा मनोज्ञां द्रविणं प्रभूतं प्राप्नोत्यसौ सौख्यमनश्वरं च ॥ १२३॥ वसुंधरायाः कमपि प्रदेशं मूर्धा स्पृशन्यद्यवलोकते वा ॥ध्रुवं तदा तत्र महानिधानमस्तीति सिद्धः कथितं रहस्यम् ॥ १२४ ॥ दिनकराभिमुखो दिवसात्यये कृतरवः खलु कर्षकभीतये ॥ पवनदिग्वदनस्तु निशामुखे भवति चौरसमीरणभीतये ॥ १२५॥
॥ टीका ।।
न्वितानि करोति।ब्रह्मपदेशे मस्तकोर्ध्वप्रदेशे मधुरारवः श्वाआमिषेण मांसेन समं साकं भोज्यं ददाति ।।१२२।। यस्पेति ।। यस्य वेश्मनि सारमेयः चिरं नभोगोमयमांसविष्ठाः चिरं चिरकालं नमः आकाशं गोमयं छगणं मांसं पललं विष्ठा गथम् एतेषामितरेतरबंदः । ईक्षते विलोकयति असौ नरः मनोज्ञां रामां स्त्रियं प्रभूत द्रविणं धनमनश्वरमविनाशि सौख्यं च प्रामोति ॥ १२३ ।। वसुंधराया इति ।। वसुंधरायाः पृथिव्याः कमपि प्रदेशं मूर्धा स्पृशन्यदि श्वा अवलोकते तदा ध्रुवं तत्र महानिधानमस्तीति सिद्धैः रहस्यं कथितम् ।। १२४ ॥ दिनकरेति ।। दिवसात्यये दिनकराभिमुखः कृतरवः श्वा खलु निश्चितं कर्षकभीत्यै भवति । तु पुनः निशामुखे संध्यायां पवनदिग्वदन वायुदिङ्मुखःचौरसमीरणभीतये चौरास्तस्करा समीरणों
॥ भाषा॥
संपूर्ण कार्य फलसहित करे जो मस्तकके ऊपर मधुर शब्द बोले तो मांस सहित भोजनके योग्य पदार्थ देवै ॥ १२२ ॥ यस्येति ॥ जाके घरमें श्वान चिरकालताई अर्थात् बहुत देरताई आकाश, गोबर, मांस, विष्ठा इनकू देखतो होय तो मनुष्य सुंदरस्त्री बहुतसो धन जाको नाश नहीं ऐसो सौख्य प्राप्त होय ॥ १२३ ।। वसुंधराया इति । पृथ्वीके कोई स्थान• श्वान मस्तक करके स्पर्श करतो होय वा देखतो होय तो निश्चय वा स्थानमें धन है ऐसो सिद्ध पुरुषनको रहस्य वचन कह्योहुयो है ॥ १२४ ॥ दिनकरेति ॥ दिवसके अंत में सूर्यके सम्मुख श्वान शब्द करे तो निश्चय खेतिबारेनकू भय करे. फिर संध्या समय में
For Private And Personal Use Only