________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४३८) वसंतराजशाकुने-अष्टादशो वर्गः । संमत्रयवा रमणीयदेशे चेष्टामवामां ललितां प्रकुर्वन् ॥ स्यादर्भवत्याः सुतजन्महेतुश्चेष्टाश्च कन्याजननाय वामाः॥४९॥ विष्ठावमिश्वासविज़ंभणानि प्रस्वापकासांगविमोटितानि ॥ यद्याचरत्याशु तदाकरोति वा गर्भवत्याः खलु गर्भपातम॥५०॥ कीडां विधत्ते शुभचेष्टितोयः सोऽभीष्टयोगं विदधाति यक्षः॥ वामां च चेष्टां विदधनराणामिष्टेन सार्धं विरहंब्रवीति॥५॥ शुभस्वरो यः शुभचेष्टितः श्वा करोति मूत्रं च शुभप्रदेशे ॥ ददात्यसावुद्यमिनां हृदिस्थं निःसंशयं धान्यधनादिलाभम्॥५२॥
॥ टीका।
विलासिनीसंग्रहणं स्वीकारं विदध्यात्। "भुजंगो गणिकापतिः"इत्यमरःवेिश्या पुनः शुनि वामचेष्टे सति कामुकवंचनाय कामुकस्य भर्तुःवंचनं विप्रतारणं तस्मै निवासं गृहवासं कुर्यात् ॥४८॥ संमूत्रयन्निति । श्वा रमणीयदेशे मनोज्ञप्रदेशे संमूत्रयन्प्रस्रवणं कुर्वनवामा ललितां च चेष्टां प्रकुर्वन्गर्भवत्याः सुतजन्महेतुः स्यात्।अथ वामाश्चेष्टाः कन्याजननाय भवंति ॥४९॥ विष्ठति ॥ विष्ठा विट् वमिः वांतिः स्वासः पवनः विजृभणं मुंभा तानि प्रस्वापः शयनं कासः प्रतीतः अंगविमोटितं अंगभंगः कचिदंगविलोडनानीति पाठः । यद्येतानि श्वा आचरति तदा आशु शीघं गर्भवत्याः खलु निश्चितं गर्भपातं करोति ॥ ५० ॥ क्रीडामिति ॥ शुभचेष्टितो यायक्ष क्रीडां विधत्ते स नराणामभीष्टयोगं विदधाति वामां च चेष्टां विदधानिटेन साई विरहं ब्रवीति कथयति॥ ५१॥ शुभेति ॥ यः श्वा शुभस्वरः शुभचेष्टित
॥भाषा॥ स्वीकार करे. और वेश्या श्वान जो बाई चेष्टा करतो होय तो कामी भर्तारके ठगवेके अर्थ निवास करै ॥४८॥ संमत्रयविति ।। जो श्वान सुंदर शोभित स्थानमें मूत्र करे, और जेमनी मनोहर चेष्टा करतो होय तो गर्भवतीके बेटा होय. अथवा बाई चेष्टा करतो होय तो कन्याको जन्म होय ॥४९॥ विष्ठेति ॥ विष्ठा, वमन, श्वास, जंभाई, सोवनों, खांसी, अंगको मरोडनो इन चेष्टानकू श्वान आचरण करतो होय तो शोघ गर्भवतीको निश्चय गर्भपात होय ॥ ५० ॥ क्रीडामिति ॥ शुभचेष्टा करत वान क्रीडा करे तो मनुष्यनकू वांछित फल करै. जो बाई चेष्टा करतो होय तो इष्ट प्यारे जनन करके वियोग करावे ॥ ५१ ॥ शुभति ॥ श्वान शुभ शब्द बोले शुभ चेष्टा करे फिर सुंदर स्थानमें मूत्र
For Private And Personal Use Only