________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टिते विवाहप्रकरणम् ।
( ४३३ )
उत्क्षिप्य यक्षो यदि दक्षिणांत्रिं करोति पात्रे मणिके घटे वा ॥ मूत्रं तदानीं परिणीयते या सा स्यादवश्यं बहुपुत्रयुक्ता ॥ ३२ ॥ अंगानि वामानि कषन्निजानि विशंश्च शाला गृहमंडपादीन् ॥ श्वा वक्ति कन्यामविवाहनीयां यत्सा भवित्री कुलदूषयित्री ॥ ३३॥ कौलेयको यद्वरणोद्यतस्य त्यक्ताभिशंकोऽभिमुखोऽभ्युपैति ॥ सानर्थदा भर्तृकटुंबमारी दूरेण हेया विदुषा कुमारी ॥ ३४ ॥ वामत्रिणा कषाते नासिकाग्रं कंडूयते वा भुवि तत्कदाचित् ॥ वामेन यो वा कुटिलं प्रयाति वैधव्यदोऽसौ कपिलः कुमार्याः ३५ ॥
॥ टीका ॥
सुतवित्तद्धर्ये भवेत् । वामांगकण्डूयनमप्रशस्तं भवति ॥ ३१ ॥ उत्क्षिप्येति ॥ यदि यक्षः दक्षिणांत्रिमुत्क्षिप्य उच्चैः कृत्य पात्रे मणिके गर्गय गढाख्ये घटे वा मूत्रं करोति क्वचित्पट्टे इति पाठः । तदानीं या परिणीयते सा अवश्यं बहुपुत्रयुक्ता भवति ॥ ३२ ॥ अंगानीति ॥ वामानि निजानि अंगानि कषञ्छाला गृहमंडपादीन्वि- शंश्च श्वा कन्यामविवाहनीयां विवाहकरणायोग्यां वक्ति कथयति । यद्यस्मात्कारणात्सा कन्या कुलदूषयित्री भवित्री । कचिद्विशंश्चलस्त गृह मण्डपादीनित्यपि पाठः ॥ ३३ ॥ कौलेयक इति ॥ कौलेयको यदा वरणोद्यतस्य पुंसः त्यक्ताभिशंकः निर्भयः अभिमुखः अभ्युपैति तदा कुमारी कन्या विदुषा पण्डितेन दूरेण हेया त्याज्या । कीदृशी अनर्थदा अनर्थ दत्ते सा अनर्थदा । पुनः कीदृशी भर्तृकुटुंबमारी भर्तुः कुटुंबक्षयकारिणीत्यर्थः ॥ ३४ ॥ वामांघ्रिणेति ॥ यदि कपिलः
॥ भाषा ॥
खुजावनो अशुभ है ॥ ३१ ॥ उत्क्षिप्येति ॥ जो श्वान जेमने पांवकूं ऊंचो कर माणके पात्र वा घडापै मूत्र करदे तो जो कन्या व्याहले वो कन्या अवश्य बहुपुत्रयुक्त हो ॥ ३२ ॥ अंगानीति ॥ श्वान बांये अंगकूं खुजावत शाला गृह मंडपादिक इनमें प्रवेश कर जाय तो वो कन्या विवाहके योग्य नहीं ऐसो कहै है ये जाननो. वो कुलकूं दोषके ऴगायवेवारी जाननी ॥ ३३ ॥ कौलेयक इति ॥ जो श्वान जा कन्या वरवेकूं इच्छा करे है वा पुरुषके निर्भय संमुख आय जाय तो वो कन्या अनर्थकं देवेवाली और भर्ता - रके कुटुंबको क्षय करनेवाली जानकर विद्वान् पुरुष त्याग करदे वाकूं व्याहै नहीं ॥ ३४ ॥ वामत्रिणेति ॥ जो खान बांये पाँचकरके नासिका के अग्रकूं खुजावतो होय अथवा
२८
For Private And Personal Use Only