________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२६) वसंतराजशाकुने-अष्टादशो वर्गः। पीतः सुरेशः कपिलो हुताशः कृष्णो यमः श्यामवपुश्च रक्षः ॥ शुक्लः प्रचेता हरितः समीरश्चित्रो धनेशो धवलो महेशः ॥ १०॥ एवंविधाः पद्मदलोदरेषु क्रमेण विश्वष्टसु. लोकपालाः ॥ आचार्यवाक्यानुगतेन पुंसा महाईपूजाविधिनार्चनीयाः ॥ ११ ॥ यक्षोऽर्चनीयो विधिनात्र मध्ये पैष्टं श्वयुग्मं च ततः प्रकुर्यात् ॥ शृतेन देयश्वरुणोपहारो घृतप्लुतेनाचितदेवताभ्यः ॥ १२॥ हविः समुद्धत्य चरोस्तथान्यत्तेन प्रयत्नात्प्रविधाय पिंडम्।। धृत्वार्थ पार्थेऽर्चनमस्य कार्य नानाविधैर्मन्त्रवरैरमीभिः ॥ १३॥
॥ टीका ।। प्रभावैर्निजनाभमन्त्रैः ॥९॥ इदं वृत्तत्रयं पूर्वव्याख्यातत्वान्न व्याख्यायते ॥१०॥ ॥ ११ ॥ यक्ष इति • अत्र मंडलमध्ये यक्षः श्वानः विधिना विधिपूर्वकं पूर्वमर्चनीयः पूजनीयः । ततः पैष्टं श्वयुग्मं प्रकुर्यात् । ततः अभ्यर्चितदेवताभ्यः दिक्पा. लादिभ्यः घृतप्लुतेनवृत्तेन प्लुतऽस्तत्पुरुषोत्र “कर्तृकरण"इत्येनन तेन घृतप्लुतेन पुनः शृतेन कथितदुग्धेन सह चरणोपहारः देयो दातव्यः ॥ कचिच्चरणोपहारः इत्यपिपाठः ॥ १२ ॥ हविरिति ॥ चरोः अन्यद्धविः समुदत्य तेन शृतेन प्रयत्नास्पिडं प्रविधाय पार्श्वे धृत्वा च अमीभिः नानाविधै
॥ भाषा॥
चतुरस्र मंडल करे ॥ ९॥पीतेति ॥ पति सुरेश, कपिल हुताश, कृष्ण यम, श्यामवपु रक्ष, शुक्ल प्रचेता, हरित समीर, चित्र धनेश, धवल महेश ॥१०॥ एवामिति ॥ ये नाम मंडलमें क्रमसं स्थापन करनो. फिर आठ लोकपाल देवता आठों दिशानमें स्थापनकर आचार्यके वाक्यके अनुसार अर्घ्य, पाद्य, स्नान, चंदन, पुष्प, धूप, दीपाक्षत, नैवेद्य, दक्षिणा करके महा प्रभावरूप निजनाम मंत्रनकर अर्चन करनो. ॥ ११ ॥ यक्ष इति ॥ वा मंडलमें प्रथम श्वानको विधिपूर्वक पूजन करनो. ता पीछे चनको बनो हुयो श्वानको युगल ताको पूजन करें. ता पीछे घृतसहित दूधभातके चरू करके पूर्व अर्चन जिनको कियो उन आठो दिक्पाल देवतानके अर्थ उपहार देनो ॥ १२ ॥ हविरिति ॥ चरूते और शाकल्य लेके चरूको भात ले यत्नतें पिंड बनाय करके पास धरले फिर ये जे नानाप्रकारके मन्त्र तिनकरके पूजन कर बलिदान करै ।। ॐ मण्डलाय स्वाहा या करके चंदन लगानो. ॐ भल्लूकाय स्वाहा या करके अक्षत चढावनो. ॐ कपिलाय स्वाहा
For Private And Personal Use Only