SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पल्लोविचारप्रकरणम् । (४१३) रक्षापराहेऽस्तमयेऽभ्युपैति कन्यार्थलाभोऽभ्यवहारकाले ॥ वृद्धिस्तथाये प्रहरे निशायाः कन्यागमः स्यात्प्रहरे द्वितीये ॥ २४ ॥ भयं तृतीये प्रहरे निशांते रौद्रं भवत्याराटितेन पल्लयाः ॥ ब्रह्मप्रदेशेऽभ्युदिते दिनेशे नरेशवार्ताश्रवणं भणंति ॥ २५ ॥ ब्रह्मप्रदेशेऽहनि पूर्वयामे स्याहृतवार्ताकरणाय पल्लयाः ॥ दिनस्य मध्ये कलहाय नादः स्यादन्न लाभाय तथापराहे ॥२६॥ ॥टीका ॥ प्रभाते ईशाननिषेवितायां दिशिईशान्यां पल्लीरुतैःचितितोऽर्थःसिध्यति।तथा दिना द्ययामे ईशान्यां पल्लीरुतैः स्वजनः अभ्युपैति । वासरमध्यभागे मध्याह्ने देशे पल्लीरुतैर्वृद्धिर्भवत् ॥ २३ ॥ रक्षेति ॥ अपराहे ईशान्यां पल्लीरुतैः रक्षा स्यात् । अस्तमये सायमीशान्यां पल्लीरुतैः कन्या अभ्युपैति।अभ्यवहारकाले ईशान्यां दिशि पल्लीरुतैः अथलाभः स्यात् । तथा निशायाः आये प्रहरे ईशान्यां पल्लीरुतैः वृद्धिः स्यात् । द्वितीये प्रहरे ईशान्यां पल्लीरुतैः कन्यागमः कन्याया आगमनं स्यात् ॥२४॥भयमिति ॥ निशायास्तृतीये प्रहरे ईशान्यां पल्ल्याः आरटितेन भयं भवति निशान्ते ईशान्यां पल्ल्याः आरटितेन रौद्र भवति।तथा अभ्युदिते दिनेशे ब्रह्मप्रदेश मूर्द्धनि पल्ल्याः रुदितेन नरेशवार्ताश्रवणं भणंति कथयति॥२५॥ ब्रह्मपदेशे इति॥ अहनि पूर्वयामे ब्रह्मप्रदेशे मूर्धान पल्ल्याः नादः दूतवार्ता करणाय भवति।तथा दिनस्य मध्ये मूर्धनि पल्ल्या नादः कलहाय भवति । तथा अपराहे मूर्धनि पल्ल्या ना ॥भाषा ॥ दिशामें पल्ली बोले तो चितित अर्थ सिद्ध होय. दिनके प्रथम प्रहरमें ईशानमें बोले तो स्वजन जन आवे. दूसरे प्रहरमें ईशानमें बोले तो वृद्धि होय ॥ २३ ॥ रक्षेति ॥ तीसरे प्रहरमें. ईशानमें बोले तो रक्षा होय. चौथे प्रहरमें ईशानमें बोले तो कन्या आवे. भोजनसमयमें बोले तो अर्थको लाभ होय. और रात्रिके प्रथम प्रहरमें ईशानमें बोले तो वृद्धि होय. रात्रिके दूसरे प्रहरमें ईशानमें बोले तो कन्याको आगमन होय ॥२४॥ भयमिति ॥ रात्रिके तीसरे प्रहरमें ईशानमें बोले तो भय होय. रात्रिके चौथे प्रहरमें ईशानमें बालै तो रौद्रभयानक कछु होय. सूर्योदयके समयमें मस्तकके ऊपर पल्ली बोले तो राजाकी वार्ता श्रवण होय ॥२६|| ब्रह्मेति ।। दिनके प्रथम प्रहरमें मस्तकके ऊपर पल्ली बोलें तो दूतकी वार्ता होय. दिनके दूसरे प्रहरमें मस्तकपै पल्ली बोले तो कलह होय. तीसरे प्रहरमें पल्ली बोले तो अन्नको लाभ होय ॥२६॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy