________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिपीलिकाप्रकरणम् । (४०३ ) कुवति ताः संपदमुत्तरस्यां देशस्य भंग ककुभीशवत्याम् ॥ ब्रह्मप्रदेशे दिनसप्तकेन लामं पृथिव्या उत योगसिद्धिम् ॥ ॥६॥ तल्पाश्रयास्तल्पवतो घृतेव्यो मृत्युं रुजं वा जनयंति दीर्घम् ॥ उत्पत्तयेऽनर्थपरंपरायाः स्युर्दैहलीदेशविलोक्यमानाः ॥ ७॥ केदाररथ्यानृपदेवगेहचैत्यद्रुमद्यूतसभांतरेषु ॥ दृष्टा घृतेव्यः खलु चत्वरादौ देशस्यं भंग जनयंत्यवश्यम् ॥ ८॥
॥ टीका॥
निगताभिः पयोधरो मेघो वर्षति । पश्चिमायां दिशि विनिर्गताभिः याषिद्धनाप्तिः योषिञ्च धनं च तयोः आप्तिः प्राप्तिः भवति । मारुतस्य वायोर्दिशि विनिर्गताभिः घृतेटीभिः गृहिणी गेहं विहाय त्यक्त्वा प्रयाति ॥ ५ ॥ कुर्वतीति ॥ ताः घृतेट्यः उत्तरस्यां विनिर्गताः संपदः कुर्वति । ईशवत्यां ककुभि ऐशान्यां दिशि निःसृताः देशस्य भंगं कुर्वति ब्रह्मप्रदेशे ऊर्द्धप्रदेशे मस्तके इति यावत् । तासां विनिर्गमने दिनसप्तकेन पृथिव्याः लाभं कथयति । उत अथ वा योगस्य सिद्ध कथयंतीत्यर्थः ॥ ६ ॥ तल्पाश्रया इति ॥ तल्पाश्रयाः शय्याश्रया विनिर्गताघृतेटयः तल्पवतः तल्पस्वामिनः मृत्युं दीर्घा रुजं वा जनयंति ।तथा देहलीदेशे विलोक्यमानाः देहल्या उंबुरस्य प्रदेशे दृश्यमाना अनर्थपरंपराया उत्पातश्रेण्याः उत्पत्तये स्युः। “गृहावग्रहणीदेहल्यंबरोदुंबरोबुराः। इति हैमः॥७॥ केदारेति॥केदारविप्रारथ्या मार्गानृपगृहं राज्ञो गृहं देवगृहं प्रासादाचैत्यगुमबद्धपीठो वृक्षा
॥भाषा ॥ घरके नैत्य कोणमें निकसैं तो मेववर्षाकरें. पश्चिमदिशामें निकसैं तो स्त्री और धन इनकी प्राप्ति करें, और वायव्यकोणमें निकसै घृतेटिका तो घरकी मालकनी घर छोडकरके चली जाय ॥ ५॥ कुर्वतीति ॥ जो घृतेटिका चेटी उत्तरदिशामें निकसैं तो संपदा करें. और ईशान्य दिशामें निकसैं तो देशको भंग करें, ऊर्द्ध प्रदेशमें मस्तकके ऊपर निकसैं तो सात दिनमें पृथ्वीको लाभ अथवा योगकी सिद्धि करें ।। ६ ॥ तल्पाश्रया इति ॥ जो घतेटी शय्यामेंसं निकसैं तो शय्याके स्वामी मृत्यु वा दीर्घरोग करें. देहलीमें निकसी हुई दीखें तो अनेक उत्पातनकू प्रगट करें ।। ७ ।। केदारेति ॥ खेत मार्ग, राजघर, देवमंदिर, यज्ञमें बद्ध पीट, वृक्ष, जुवा खेलबेकी सभा इनके मध्यमें और चौरायेकू आदिले मार्ग
For Private And Personal Use Only