________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिपीलिकाप्रकरणम् ।
(४०१ उत्तानसंस्थामविनष्टदेशे कपर्दिकां वीक्ष्य समादधीत ॥ वंदेत मूर्धा परमप्रमोदाद्ददाति सिद्धिं सकलोद्यमेषु ॥ १३ ॥
॥ इत्यपदाः॥ इति वसंतराजशाकुनेऽपदफलवर्णनं नाम पंचदशो वर्गः ॥१५॥ श्रेयोऽशुभं वाऽवितथं यथेह पिपीलिकानां शकुनेन लोकः॥ जानाति सभ्यम्भुवि सम्मतेन ब्रूमस्तथा संप्रति सारभूतम् ॥१॥
॥ टीका ॥ तोन्माथवधावपि इत्यमरः।तथा बिलेशयाःविलवासिनःकच्छपनक्रमुख्या जलौकसजलवासिनाडुंडुभकाश्च एते सर्वे सर्पस्तुल्या भवंति। "अलगः जलव्यालः समौ राजिलकुंडुभौ इति हैमः ॥१२॥ उत्तानेति।। अविनष्टदेशे शुभस्थाने उत्तानसंस्थामूर्द्धमुखस्थितां कपर्दिको वीक्ष्य समादधीत गहीत समादीते इत्यपि पाठः परम प्रमोदान्मूर्धा वदेत सा सकलोद्यमेषु सकलकार्येषु सिद्धिं ददाति दत्ते । प्रत्यक्षसिद्धिं सकलोद्यमेष्वित्यपिपाठः ॥१३॥
इत्यपदाः॥ इंति वसंतराजशाकुने विचारिताः अपदाः। पंचदशो वर्गः ॥ १५ ॥ श्रेय इति ॥ सांप्रतमिह लोके पिपीलिकानां शकुनेन लोकः श्रेयः शुभमशुभं वा अवितथं सत्यं सम्यग्यथा जानाति तथा वयं सारभूतं ब्रूमः । कीदृशेन शकुनेन
॥भाषा॥ र इनकू आदिले जलवासी डुडुंभक जो सर्प ये सब सर्पकी तुल्य है ॥ १२ ॥ उत्तानोति ॥ शुभस्थानमें ऊपर जाको मुख ऐसी कौडी जाकू औधपिडी कहेहैं. और चित्तपडी कहेहैं, वा कौडी कू देखकरके ग्रहण करले फिरवाकू हर्षसूं मस्तक नमाय नमस्कार करै तो वो कौडी संपूर्ण उद्यमनमें सिद्धि करै ॥ १३ ॥
. इत्यपदाः॥ ८॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छीपरविरंचितायां वसंतराजभाषा
टीकायामपदफलवर्णनं नामपंचदशो वर्गः ॥ १५ ॥ श्रेय इति ॥ या लोकमें मनुष्य मुनिने को ऐसो पिपीलिकानको शकुन ता करके शुभ वा अशुभ ये सत्य जाने तैसेही हम सारभूत कहेहैं. पिपीलिकानाम कीडी वा चेट
For Private And Personal Use Only