________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टपदानां प्रकरणम् ।
( ३९९ )
पुंसां समारोहति यद्यदंगं शुभार्थिनी मर्कटिका सदव ॥ फलानि तेषामुपभोगभजि भवत्यवश्यं सुमनोहराणि ॥७॥ यात्रासु खर्जूरककर्णसूच्योर्वामेन यानं फलदं वदन्ति ॥ छिन्ने त्वमृभ्यां पथि नैव कार्या कयत्सुकेनापि नरेण यात्रा ॥ ८ ॥ सर्पस्य नाभैव भवत्यभीष्टं दुष्टानि गत्याखचेष्टितानि ॥ गोनाशदर्वीकरराजिलाद्या जात्यैव सर्वे भयदा भुजंगाः ॥ ९ ॥
॥ टीका ॥
च तयोर्लाभं प्राप्तिं शिरसि आरोहणाच्छत्रादिलाभमेवमभीष्टं करोति ॥ ६ ॥ पुंसामिति ॥ शुभार्थिनी मर्कटिका पुंसां यद्यदंगं समारोहति तेषामुपभोगभाजि उपभोगं भजते तान्युपभोगभजि सदैव सर्वदा सुमनोहराणि फलानि भवति यः सक्रदुज्यते भोग उपभोगोंऽगनादिक इति ॥ ७ ॥
इत्यष्टपदाः
यात्रास्विति ॥ यात्रासु प्रयाणेषु ॥ खर्जूरक कर्णसूच्योः वामेन यानं फलदं वदंति अमूभ्यां छिन्ने उल्लंघिते पथि कार्योत्सुकेनापि नरेण यात्रा नैव कार्या नैव गमनं कर्त्तव्यमित्यर्थः कर्णसूची कानशिलाई उ इति लोके प्रसिद्धः ॥ ८ ॥ इत्यनेकपदेष खर्जरककर्णसूच्यौ ॥ सर्पस्येति ॥ सर्वस्य नामैव अभीष्टं भवति तस्य गत्यारवचेष्टितानि गतिश्व आरवश्च चेष्टितं चेति द्वंद्वः दुष्टानि भवंति गोनाशदव करराजिलाद्याः एते
|| STTET ||
तो छत्रादिकनको लाभ और अभीष्ट करै ॥ ६ ॥ पुंसामिति ॥ शुभ अर्थके देनेवाली मकडी. पुरुषनके जा जा अंग चढे उन उन अंगनके भोग भोगे. सदा सर्वदा सुन्दरफलं अवश्य होय || ७ ||
॥ इत्यष्टपदाः ।
यात्रास्विति ॥ यात्रा में खान खिजूरो कानशिलाई ये वामभागमें शुभ फलके देबेवारे हैं. जो कार्यकूं जातो होय वा पुरुषके ये दोनो मार्गकूं उल्लंघन करजाय अर्थात् रस्ताकाट जाय तो गमन नहीं करनो ॥ ८ ॥
॥ इत्यनेकपदेषु खजूरककर्णमूच्यौ ॥ सर्पस्येति ।। सर्पको नाम ही अभीष्ट देवे है. और सर्पकी गति शब्द चेष्टा ये तीनो १ स्वार्थिकः प्रसाद्यण् ।
For Private And Personal Use Only