SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३९८) वसंतराजशाकुने पंचदशो वर्गः। मार्गागला या रचितोर्णनाभः सूत्रेण पृष्ठे पुरतोऽथ वासौ ॥ मता प्रयाणे प्रतिषेधयित्री वामोर्णनाभेस्तु गतिः शुभाय ॥५॥ ॥ इत्यूर्णनाभिः॥ अश्वादिलाभंजघनोरुभागे कंठे च भोज्याभरणादिलाभम् ॥ छत्रादिलामंशिरास त्वभीष्टमारोहणान्मर्कटिका करोति।। ॥ टीका ॥ सर्पन्गच्छन्वामेन निनदंश्च शब्दं कुर्वन्स एकातपवं राज्यं ददाति । निवृत्तौ तु प्रत्यागमने तु तदन्यरूपः तद्विपरीतरूपः दक्षिणेन गच्छन्दक्षिणेन शब्दं च कुर्वनेकातपत्रं राज्यं ददातीत्यर्थः ॥४॥ इति शरभः। मार्गेति ॥ प्रयाणे गमने ऊर्णनाभेः गुर्जरे कोली आवडो इति प्रसिद्धस्य मूत्रेण पुरतः अग्रतः अथ वा पृष्ठे पृष्ठभागे मार्गार्गला मार्गे अगलाया रचिता असौ प्रयाणप्रतिषेधयित्री प्रतिषेधकारिका मता गच्छतो यात्राकर्तुः वामा ऊर्णनाभे गतिः शुभाय स्यात् ॥५॥ इत्यूर्णनाभिः। अश्वेति ॥ मटिका जघनोरुभागे जघनं च ऊरुश्चेति द्वंद्वः । तयोर्भागे प्रदशे आरोहणादश्वादिलाभं तथाकंठे आरोहणागोज्याभरणादिलाभंभोज्यं च आभरणं ॥भाषा ॥ बायोशब्द बोलें तो शरभ एकातपत्र राज्य देवे. निवृत्तिमें अर्थात् प्रवेशमें दक्षिणमाऊं गमन कर और दक्षिणमाऊं शब्द करै तो चक्रवर्ती राज्य देवै ॥ ४ ॥ ॥ इति शरभः॥ - मागैति ॥ गमनमें उर्गनामि जो मकडी गुर्जर देशमें कोली आवडो कहहैं वो अपने सूत्रकरके अगाडी वा पिछाडी मार्गमें जाल पूर देतो यात्राकी निषेध कर्ता जाननो. गमनकर्ता मकडीकी बाई गति शुभके अर्थ है ॥५॥ ॥ इत्यूर्णनाभिः॥ ___ अश्वादीति ॥ जो मकडी जंघा ऊरु इनपे चढ जाय तो अश्वादिकनको लाभ करै जौ कण्ठपै चढजाय तो भोजन आभरणादिकनको लाभ करै. जो मकडी मस्तकपै चढजाय For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy