SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३७६) वसंतराजशाकुने-त्रयोदशी वर्गः । वाणिज्यविद्याप्तिकृते प्रयातुर्वामेन भौमानिनदान्करोति ॥ यदि प्रभूतान्भवति प्रभूता फलाभिवृद्धिमहती च सिद्धिः ॥१९८॥ यदा धरांभोमहसां निनादा यात्रासु वामाः क्रमतो भवति ॥ तदा भवेयुर्वणिजां यथेष्टं स्त्रीरत्नभूधान्यहिरण्यलाभाः ॥१९९॥ यः पिंगलायाः शकुनेन भावि विभाव्यकर्तव्यफलं फलज्ञः॥ यात्रां विचित्रां विदधाति धैर्यान्मनोरथास्तस्य फलंति सर्वे ॥२०॥ इति वसंतराजशाकुने पिंगलारुते यात्राप्रकरणमेकादशम् ॥१३॥ ब्रूमः प्रकरणान्यस्मिन्वृत्तानां गणनां तथा ॥ आयेऽधिवासनज्ञाने वृत्तद्वाविंशतिर्मता ॥१॥ ॥टीका ॥ भयार्थक्षयजीवनाशान्दिशति ॥ १९७ ॥ वाणिज्येति ॥ वाणिज्यविद्याप्तिकृते प्रयातुः यदि वामेन भौमान्प्रभूतानिनदान्करोति तदा प्रभूता फलाभिवृद्धिमहती च सिद्धिर्भवति ॥ १९८ ॥ यदेति ॥ यदा धरांभोमहसां निनादाः वामाः क्रमतो भवंति तदा वणिजा यथेष्टं स्त्रीरत्नभूधान्यहिरण्यलाभाः भवेयुः ॥ १९९ ॥ य इति ॥ यः पिंगलायाः शकनेन भावि कर्तव्यफलं विभाव्य यात्रां विचित्रां धैर्याद्विदधाति तस्य सर्वमनोरथाः फलंति ॥ २०० ॥ इति वसंतराजटीकायां पिंगलारुते यात्राप्रकरणमेकादशम् ॥ ११॥ बम इति ॥ अस्मिन्प्रकरणानि तथा वृत्तानां गणनां ब्रूमः आयेधिवास ॥ भाषा ॥ महान् भय और अर्थको क्षय जीवको नाश ये देवे ।। १९७ ॥ वाणिज्येति ॥ जो पिंगल वाणिज्य विद्याप्राप्ति इनके अर्थ गमन करै वा पुरुषकू वामभागमें बहुतसे भौमशब्द करै तो बहुत फलकी वृद्धि और महत् सिद्धि होय ॥ १९८ ॥ यदेति ॥ जो पिंगलके पृथ्वी, जल, तेज इनके शब्द यात्रानमें क्रमकरके वाम होय तो वणियानकू यथेष्ट स्त्रीरत्न, पृथ्वी, धान्य, सुवर्ण इनको लाभ होय ॥ १९९ ॥ यः इति ॥ जो पुरुष पिंगलाके शकुनकर होनहारं करके योग्य फल ताय विचारकरके चित्रविचित्र यात्रा धैर्य तासू करे तो वा पुरुषके संपूर्ण मनोरथ फैले ॥ २० ॥ इति वसंतराजभाषाटीकायां यात्राप्रकरणमेकादशम् ॥ ११ ॥ बम इति ॥ या तेरवे वर्ग में जे प्रकरण और श्लोक इनकी संख्या हम कहैहैं. पहेलो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy