________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलास्ते शुभचेष्टाप्रकरणम् । (३७१) दिक्स्थानचेष्टाभिरनिष्टमिष्टं यत्पिगलायाः फलमामनंति ॥ तथैव ताइक्सुधिया समस्तं खगांतरेभ्योऽप्युपलक्षणीयम् ॥ ॥१७९॥ एतच्चेष्टादिकमिह सकलं ज्ञेयं विनियतं सफलम॥ पिंगलिकायाः कर्मसु बहुषु द्यूतरसायनजयगमनादिषु १८० शुभचेष्टाभ्यः पुनरितरा अशुभाश्चेष्टाः स्वयमेवोह्याः ॥दुष्टफला नोक्ताःपृथगिहतो न हि पथिकाः पथिकामतया १८१ इति वसंतराजशाकुने पिंगलारुते शुभचेष्टाफलप्रकरणं दशमम् ॥ १०॥
॥ टीका॥
यनं वामपदा न भद्रम् ॥ १७८ ॥ दिगिति ॥ दिवस्थानचेष्टाभिः अनिष्टमिष्टं वा यपिंगलायाः फलमामनंति खगांतरेभ्योऽपि तथैव तादृक्सुधिया सुबुद्धिना समस्तं फलमुपलक्षणीयम् ॥ १७९ ॥ एतदिति ॥ पिंगलिकायाः कर्मसु बहुषु द्यूतरसायन जयगमनादिष्वेतच्चेष्टादिकमिह सकलं ज्ञेयं विज्ञैः पंडितैः॥१८०॥ शुभेति॥ शुभचेष्टाभ्यः पुनरितराः अशुभा चेष्टाः पथिकामतया दुष्टफलाः येन स्वयमेवोह्यास्तेनेह पृथक् नोक्ताः पृथक्छंदः॥१८१॥
इति वसंतराजटीकायां पिंगलारुते शुभचेष्टाप्रकरणं दशमम् ॥१०॥
॥ भाषा॥
नहीं होय ॥ १७८ ॥ दिगिति ॥ जो पिंगलाके दिक्स्थानचेष्टानकरके अनिष्ट वा इष्ट फल कहहै, तैसेही सुंदर बुद्धि करके और पक्षीनतेहूं समस्तफल जाननो योग्यहै ॥ १७९ ॥ एत दिति ॥ पडितनकरके पिंगलिकाकी ये चेष्टादिक जूआँ, रसायन, जय, गमन इनकं आदिले बहुतसे कर्मनमें फलसहित निश्चय सब जाननो योग्य है ।। १८० ॥ शमेति ॥ पिंगलिकाकी शुभचेष्टानते न्यारी इष्ट फल जिनके ऐसी अशुभ चेष्टा हैं वे इनके जानेसूं आपही जानवेमें आय जाय है तातूं हमने न्यारी नहीं कही हैं ।। १८१ ॥ इति वसंतराजशाकुने भाषाटीकायां पिंगलारुते शुभचेष्टाफलप्रकरणंदशमम्॥१०॥
For Private And Personal Use Only