________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३६८) वसंतराजशाकुने-त्रयोदशी वर्गः । लीलाविलासं कुरुतः सलीलावन्योन्यडूयनतः प्रियाणि ॥ अन्योन्यकर्णाननचुंबनाच विहंगमौ संगमभोज्यहेतू ॥ ॥ १६७ ॥ निरीक्ष्य वक्षो यदि वाममंगं पश्येत्तदा संगमकृप्रियाभिः ॥ यदा पुनः पश्यति पक्षमेव खगस्तदा मित्रसमागमाय ॥ १६८ ॥ कंडूयमानः खग उत्तमांगं प्राणाप्तयेभीप्सितलब्धये च ॥ कंड्यमानोऽक्षि हितेक्षणाय सहायलाभाय च संप्रदिष्टः॥१६९ ॥ कर्णस्य कंडूयनतो नराणां गीतेष्टवार्ताश्रवणे भवेताम् ॥ कंठस्य कंठाभरणाप्तिरुक्ता स्कंधे करीन्द्रस्य तथाधिरोहः ॥ १७० ॥
॥टीका ॥
प्राप्तिः स्यात् पुच्छकंपे परस्परं प्रेम स्यात् ॥ १६६॥ लीलेति ॥ सलीलौ लीलाविलासं कुरुतः अन्योन्यकंडूयनतः प्रियाणि भवंति अन्योन्यकर्णाननचुंबनाच्च विहंगमौ संगमभोज्यहेतू भवतः॥१६७॥ निरीक्ष्यति ।। यदि वक्षो निरीक्ष्य वाममंग पश्यति तदा प्रियाभिः संगमकृद्भवति यदा पुनः खगः पक्षमेव पश्यति तदा मित्रसमागमं कुरुते ॥ १६८ ॥ कंडूयमान इति ॥ उत्तमांगं कंडूयमानः खगः पुष्पातयेभीप्सितफललन्धये च भवति तथाक्षि कंडूयमानः हितेक्षणाय सहायानां लाभाय च संप्रदिष्टः ॥ १६९ ॥ कर्णस्येति ।। कर्णस्य कंडूयनतः नराणां गीतेष्टवार्ताश्रवणे भवेताम् कंठस्य कंडूयनात्कंठाभरणाप्तिरुक्ता स्यात् तथा स्कंधे कंडूयना
॥ भाषा॥ प्रेम करै ।। १६६ ॥ लोलेति ॥ जो लीला करतो होय तो लीलाविलास करै. जो परस्पर खुजावते होय तो प्रिय होय. जो परस्पर कर्णमुखकू चुंबन करते होय तो दोनों पक्षी काऊको संगम करावें ॥ १६७ ॥ निरीक्ष्यति ॥ जो पिंगल वक्षस्थलकू देखकरके फिर वाम अंगकं देखै तो प्यारेन करके संगम करावे. जो फिर पंख• देखे तो मित्रको समागम करावे ॥ १६८ ॥ कंडयमान इति ॥ जो पिंगल उत्तम अंगकू खुजावे तो सुगंधवान् वस्तु और वांछित फल प्राप्त होय. और नेत्रकू खुजावतो होय तो हित कर और सहा. यौनको लाभ करे ॥ १६९ ॥ कर्णस्येति ॥ कर्णकं खुजावतो होय तो मनुष्यकं गीत इष्टवार्ताको श्रवण करावे. और कंठकू खुजावतो होय तो कंठके आभरणको प्राप्ति करे.
For Private And Personal Use Only