________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६५ )
पिंगलारुते संकीर्णप्रकरणम् । नभोध्वनिः प्राग्वडिमश्च पश्चाञ्चितामहात्रासकलन्किरोति ॥ आप्यात्परं मारुतजे तु जाते भवंति रोगाः शुभजीवनाशाः ॥ ॥ १५७ ॥ आप्यात्परं तैजसकृत्सकृद्यः स पिंगलो वित्तविनाशकर्ता ॥ तथातिसौहार्दवशीकृतानि भवंति मित्राणि कुतोऽप्यमित्राः || १५८ || आदौ खगो मैथुनमुत्तरं च ध्वनिं विधत्ते यदि पार्थिवाख्यम् ॥ तत्पूर्वनष्टं कथयंति कार्य काff मृतो वेति विनिश्वयज्ञाः ॥ १५९ ॥ भौमादूर्द्ध व्योमशब्दे र्थलाभः स्याद्वायव्यात्तैजसे भंगमृत्यू || आप्यादूर्द्ध नाभसे स्थानहानिः संगः सार्द्धं जायते दुर्जनैश्च ॥ १६० ॥
॥ टीका ॥
करोति वामगतस्तु मृत्युं दक्षिणगः पुनः रोगं करोति ॥ १५६ ॥ नभः इति ॥ प्राङ्नभोध्वनिः स्यात्पश्वाद्वडिमः पार्थिवः स्यात्तदा चिंतामहात्रासकलीकरोति आप्यात्परं मारुतजे स्वरे जाते रोगाः शुभजीवनाशाः स्युः ॥ १५७ ॥ आप्यादिति ॥ यः सकृदाप्यात्परं तेजसस्वरकृद्भवति स पिंगलश्चित्तविनाशकर्त्ता स्पात् तथा सौहार्दमनोहराणि मित्राणि कुतोऽपि कारणवशादमित्राः शत्रवो भवंति ॥ १५८ ॥ दाविति ॥ यदि आदौ खगः मैथुनं करोति तदुत्तरं पार्थिवाख्यं ध्वानं विधत्ते तदा निश्चयज्ञाः पूर्वं नष्टं कार्यं कथयंति कोऽसौ निश्चयः यं जानतीत्यपेक्षायामाह कार्यों मृतो वेति अयमेव निश्चयः ॥ १५९ ॥ भौमादिति || भौमादूर्द्ध व्योमगेऽर्थलाभः स्यात् वायव्यादनंतरं तैजसे भंग
॥ भाषा ॥
अर्चन कियो मात्र पिंगल पक्षी सम्मुख आवे तो वध बंधन करे. वामभागमें आये तो मृत्यु करे. और दक्षिणभाग में आवे तो रोग करे ॥ ११६ ॥ नभ इति ॥ पहले तो आकाश शब्द करें. पीछे वडिम नाम पृथ्वी शब्द करे तो चिंता महात्रास कलह करे - और जल शब्द करे पीछे मारुतते हुयो शब्द करे तो रोग और शुभ जीवनको नारा करे ॥ १५७ ॥ आप्यादिति ॥ एक पोत जल शब्द करे ता पीछे तेजसस्वर बोलै तो पिंगल वित्तको विनाश करे और मित्र शत्रु होय जांय ॥ १९८ ॥ आदाविति ॥ जो पिंगल प्रथम मैथुन करे ता पीछे पार्थिव शब्द करे तो पूर्वतो कार्यकूं नष्ट करे पीछे जाको कार्य होय वो मरजाय ॥ ११९ ॥ भौमादिति ॥ भौमशब्दकर पीछे आकाश शब्द करे
For Private And Personal Use Only