________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुते चतुः संयोगफलप्रकरणम् । (३४९) तेजोमहीमारुतवारिसंज्ञैः शब्दैः शकुंतेन कृतै क्रमेण ॥ पूर्व भवेद्वांछितवस्त्रलाभो योषित्समुत्थः कलहस्ततः स्यात्॥१३॥ वह्नयंबुवातावनिजानिनादान्यदिक्रमाज्जल्पतिपिंगलाख्यः॥
आदौ कलिः स्यान्महतो विरोधान्महार्थलाभस्तदनंतरंच ९४ तेजोजलो-पवनाभिधानरुतानि पिंगेन यदीरितानि॥ तद्भमिहेतोः कलहं महान्तं महार्थलाभं च वदंति संतः ॥९॥ हुताशवातांबुमहीरवेषु पिंगेक्षणेनोचरितेषु सत्सु ॥ मुहृद्विरोधो न धनस्य लाभो यशश्च दिक्षु प्रथयेत्प्रभूतम् ॥९६॥ समीरपृथ्वीजलवह्निनादैर्महाबलोऽभ्येत्य चिराविरोधी ॥रोधं विधत्ते स तु सर्वदिक्षु यात्रासुमेघोऽर्धपथे तथास्यात्।।९७॥
॥ टीका ॥ विद्विषयः कलिः स्यात् ॥ ९२ ॥ तेजोमहीति । शकुंतेन तेजोमहीमारुतवारिसंज्ञैः क्रमेण कृतैः सद्भिः पूर्व वांछितवस्तुलाभो भवेत्ततो योषित्समुत्थः कलहः स्यात् ॥ ९३ ॥ वहीति ॥ यदि पिंगलाख्यः क्रमाद्वयंबुवातावनिजानिनादान् जल्पति तदा आदौ कलिः स्यात् तदनंतरं च महतो विरोधान्माहार्थलाभः स्यात् ॥ २४ ॥ तेजोजलेति ॥ यदि तेजोजलोर्वीपवनाभिधानि पिंगेन ईरितानि भवंति तदा भूमिहतोः महांतं कलहं महार्थलाभं च संतो वदंति ॥९५ ॥ हुताशेति ॥ पिंगक्षणेनोच्चरितेषु हुताशवातांबुमहीरवेषु सत्सु सुहृद्विरोधः न स्यात् धनस्य लाभः स्यात् दिक्षु यशश्च प्रभूतं प्रथयेत् ॥ ९६ ॥ समीरेति ॥ समीर
॥ भाषा ॥ ॥ तेजोमहीति ॥ पिगलकरके उच्चारण किये गये तेज, मही,मारुत,वारिसंज्ञक शब्द इन करके पहले तो वांछित वस्त्र वा वस्तुको लाभ होय. ता पीछे स्त्रीतै उठो हुयो कलह होय ॥९॥ ॥ वहीति ॥ जो पिंगल वह्नि, जल, यात, पृथ्वी ये शब्द क्रमते उच्चारण करे तो पहले तो कलह होय. ता पीछे महान् विरोधसूं महार्थलाभहोय ।। ९४ ॥ तेजोजलेति ॥ जो पिंगलके कहे हुये तेज, जल, पृथ्वी, पवन ये शब्द होंय तो पृथ्वी हेतु महान्कलह होय फिर महार्थलाभ होय ॥ ९५ ॥ हुताशेति ॥ जो पिंगलपक्षी अग्नि, पवन, जल पृथ्वी इनशब्दनकू उच्चारण करे तो सुहृदजननको विरोध न होय. और धन लाभ होय, और यश दिशानमें बहुत होय ॥ १६ ॥ समीति ॥ गिलके समीर, एथ्वी, जल, वह्नि इनशब्दनकरके महाबलवान्
For Private And Personal Use Only