________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(२)
वसंतराजशाकुने - प्रथमो वर्गः ।
लक्ष्मीभवानीपथिदेवताभ्यः सदा नवभ्योपि नमो ग्रहेभ्यः ॥ १ ।
॥ टीका ॥
स्कृतिभानुचंद्रः ॥ १० ॥ जंबूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि ॥ राजते रजतस्वर्णचतुर्वर्णविभूषितम्॥११॥ अर्बुदाद्रिसमीपस्थं सारणेश्वरशोभितम् ॥ सीरोहीनगरं तत्र तिलकं नगरीषु यत् ॥ १२ ॥ नीलरत्नमहासौधरश्मिवल्लिषितानके ॥ यत्र रा. त्रिषु कुर्वन्ति तारकाः सुमविभ्रमम् ॥ १३ ॥ मुखैश्चंद्रमसंनेत्रैः कमलं कोकिलंस्वरैः ॥ गमनै राजहंस च जिग्युर्यत्रावला अपि ॥ १४ ॥ प्रतापाक्रांतदिक्चक्रः साक्षाच क्र इवापरः ॥ श्रीमानखपराजाख्यस्तत्रास्ते भूमिजंभजित् ॥ १५ ॥ यस्यां विभांति धवलाः क्षीरोदस्फटिकालयाः ॥ अक्षताख्य महाराजयशसां निचया इव ॥ १६ ॥ यस्य यद्विषतां चैव कीर्त्यकीर्तीसितासिते || मिलंत्यो दिक्षु चक्रांते गंगायमुनयो. भ्रमम् ॥१७॥ रिपुदुर्यशसा स्पृष्टं यद्यशो विश्वपावनम् ॥ जलाशयेषु स्नातीव शुद्धयै हंसाबलिच्छलात् ॥ १८ ॥ इह हि ग्रंथकृन्निर्विप्रसमाप्तिकामो मंगलमाचरेदित्यलौकिकावगीतशिष्टाचारानुमितश्रुतिबोधितकर्तव्यता कत्वेन प्रथमत एव मंगलमाविष्कुर्वनाह || विरंचीति अस्यार्थः एभ्यो नमः अस्तु इत्यन्वयः । नम इति नमस्कारार्थकमव्ययं नमस्कारश्च स्वापकर्षबोधनानुकूलो व्यापारस्तत्र विरंचिर्ब्रह्मा प्रथमत एव तस्योपादानं रजोगुणेन जगत्कर्तृत्वेनास्य सर्वदेवेभ्यो मुख्यत्वात्प्रसिद्धत्वात् । नारायणो विष्णुस्तदनतस्योपादानं सत्त्वगुणत्वेन ब्रह्मनिमित्तत्रिजगद्रक्षाविधायकत्वात् । शंकरो महेश्वरः प्रति चैतस्योपादानं सृष्टस्तमोगुणत्वेन संहारकारित्वात्प्रलय कारित्वात्तदुक्तमन्यत्र । रजोजुषे जन्मनि सववृत्तये स्थितः प्रजानां प्रलये तमस्पृशामिति । तथा च विरंचिश्च नारायणश्च शंकर श्वेतीतरेतरद्वंद्वः । तेभ्यः। पुनः केभ्यः । शचीपतिस्कंदविनायकेभ्य इति शच्या इंद्राण्याः पतिः शचीपतिरिद्रस्तन्नमस्कृतौ बीजं महाभारतादौ विष्णोरनुजत्वेन प्रतिपादनमेव । उपेंद्रइंद्रावरजश्वकपाणि
Acharya Shri Kailassagarsuri Gyanmandir
॥ भाषा ॥
श्रीगणेशाय नमः ॥ श्रीगुरुचरणकमलेभ्यो नमः ॥ प्रणम्य श्रीहयग्रीवं राधाकृष्णं व्रजेश्वरम् ॥ वसंतराजतिलकं करोमि व्रजभाषया ॥ १ ॥ या ग्रंथकर्त्ता निर्विघ्नपरिसमाप्तिकी जिनकूं कामना ऐसे वसंतराज मंगलाचरण करे हैं ॥ विरंचीति ॥ विरांचे जो ब्रह्माजी और नारायण और शंकर जो शिवजी इनके अर्थ नमस्कार हो. और इंद्राणीको पति इंद्र, और स्कंद जो स्वामि
For Private And Personal Use Only