________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीवसन्तराजशाकुनप्रारंभः।
विरंचिनारायणशंकरेभ्यःशचीपतिस्कंदविनायकेभ्यः॥
॥ टीका ॥ श्रीमन्महागणाधिपतये नमः ॥ स्वस्तिश्रीसदनं यदीयवदनं वेधा विधायाद्धतं वीक्ष्याश्चर्यमवाप सस्पृहतया सम्मार्जयन्वाससा ॥ क्षिप्तं तच्च तथा विधेरनुगुणैर्वेषम्यमापादितं मन्ये संप्रति लक्ष्यते धनपथे शीतयुतेर्मण्डलम्॥१॥आनम्रत्रिदर्शदमीलिमुकुटमोदामरत्नांशुभिर्यत्पादद्वितयं विचित्ररचनाभंगीभिरंगीकृतम् ॥ दिङ्गागैश्च यदीयकीर्तिरतुला कर्णावतंसीकृतास श्रीवीरविभुर्ददातु भवतां शश्वन्मनोवांछितम् ॥२॥ यस्त्रैलोक्यरमाभिरस्पृहतया सानंदमालोकितस्तीक्ष्णैः स्वर्गिवधूकटाक्षविशिखैर्यो लक्ष्यतां नागमत् ॥ ज्ञान स्वात्मसमुत्थितैश्च निखिलान्भावान्समावेदयन् स श्रीमान्भुवनावतंसकमाणिः पायादपायात्प्रभुः॥३॥ प्रादुर्भूता यदंगात्मसरति भुवने भारतीभव्यरूपा वक्तुं यत्सृष्टिजातान्न हि विभुरविभुःसद्विशेषानशेषान्॥ यस्फी . तिभावंदधदहिमरुचान्यक्कृति निर्मिमीते ज्ञानाद्वैतप्रकाश-स भवतु भवतां भूतये ना भिजातः॥४ानमः सुकृतसंदोहशालिने परमात्मने॥शंभवे सर्ववेदार्थवेदिने भवभेदि. ने॥५॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान्सिद्धादे करमोचनादिसुकृतं योऽकारयच्छाहिनाजीवानामभयप्रदानमाधिकं सर्वत्र देशे स्फुट श्रीमद्वाचकपुंगवः सजयताच्छीभानुचंद्राभिधः॥६॥ अस्ति श्रीमदुदारवाचकसमालंकारहारोपमा प्रख्यातो भुवि हेमसूरिसदृशःश्रीभानुचंदोगुरुः॥ श्रीशर्बुजयतीर्थशुक्रनिवहप्रत्याजनो. द्यद्यशाःशाहिः श्रीमदकब्बरार्पितमहोपाध्यायदृश्यत्पदः॥ ७॥तच्छिष्यः मुकृतैकभूमतिमतामग्रेसरः केसरी शाहिस्वातविनोदनैकरसिकाश्रीसिद्धिचंद्राभिधः ॥ पूर्व श्रीविमलादिचैत्यरचना दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहस्तमधिपं योकारयत्ता पुनः॥८॥ यावन्या किल भाषयाप्रगुणितान्ग्रंथानशेषांश्च तान्विज्ञाय प्रतिभागुणैस्तमधिकं योध्यापयच्छाहिराट् ॥ दृष्ट्वानेकविधानवैभवकलां चेतश्चमत्कारिणी चक्रेषु स्फुटमेति सर्वविदितं गोत्रं यदीयं हि सः॥॥तबुद्धिवैभवकृतेत्रवसन्तराजसच्छाकुनस्य विवृति प्रणयत्यभिज्ञः ॥ श्रीसूरचंद्रचरणांबुजचंचरीकः श्रीशाहिराजकृतस
For Private And Personal Use Only