________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुते दिसंयोगफलपकरणम् ।
( ३.४१) एवं स्वराणामिह केवलानां फलं प्रदिष्टं वसुधादिजानाम् ॥ अथ द्वियोगेन विमिश्रितानां फलान्यमीषां क्रमतो वदामः ॥६१ ॥ स्यातां क्रमादमिजलध्वनी चेत्संपद्यते तत्सकलो ऽभिलाषः ॥ तौ चेद्भवेता विपरीतभूतौ भवेत्तदा स्थानधनोपघातः॥ ६२ ॥अनंतरं पार्थिवशब्दतश्चेत्स्यात्तेजसस्तद्रवतीष्टसिद्धिः॥ एतौ भवेतां विपरीतभावौ नाशाय कार्यस्य समीहितस्य ॥ ६३॥ शब्दौ धरामारुतजौ भवेतां क्रमेण लाभाय धनक्षयाय ॥व्यतिक्रमात्तौ भवतो यदा तु हानिस्तदा प्राक्पुरतोऽर्थलाभः॥ ६४॥
॥ टीका ॥ एवमिति ॥ एवं पूर्वोक्तप्रकारेण वसुधादिजानां केवलानां स्वराणां फलं प्रदिष्टं अथामीषां द्वियोगेन विमिश्रितानां फलानि क्रमतो वय वदामः ॥ ६१ ॥ स्यातामिति ॥ क्रमाद्भूमिजलध्वनी चेत्स्यातां तत्सकलाभिलापः मनोरथः संप• द्यते प्रामोति तौ चेविपरीतभूतौ भवेतां तदा स्थानधनोपघातः स्थानस्य धनस्य चोपघातः नाशः स्यात् ॥ ६२ ॥ अनंतरमिति ॥ पार्थिवशब्दतोऽनंतरं तैजसश्चेत्स्यात्तदा इष्टसिदिभवति विपरीतभावादेतौ समीहितस्य कार्यस्य नाशाय स्याताम् ॥ ६३ ॥ शब्दाविति ॥ यदि धरामारुतजौ भूमिवायुजातौ शब्दो क्रमेण भवेतां तदा क्रमेण लाभाय धनक्षयाय भवतः। यदा तु व्यतिकमात्तौ भवतः तदा
॥ भाषा॥
एवमिति ॥ पूर्वप्रकारकरके पृथ्वीकू आदिलेकर जे केवलस्वर तिनकेफल कहे अब द्वियोगकरके मिलवां ये शब्द तिनके फल क्रमकरके हम कहेहैं ॥६१॥ स्यातामिति ॥ जो भूमि जल ये दोनों शब्द होय तो वा पुरुषकू संपूर्ण अभिलाषा प्राप्त होय, जो दोनों शब्द विपरीत होय तो स्थान धनको उपघातकरें ॥ १२ ॥ अनंतरमिति ॥ पार्थिवशब्दके पीछे जो तैसज शब्द होय तो वाकू इष्टसिद्धि होय. और जो दोनों शब्द विपरीत होय तो ये समीहित कार्यको नाश करै ॥ १३ ॥ शब्दाविति ॥ जो पृथ्वी मारुतशब्द ये दोनों होंय तो क्रमकरके लाभ करें. और धनको क्षय करें, जो विपरीत होय तो पूर्व हानि करें पीछे
For Private And Personal Use Only