________________
Shri Mahavir Jain Aradhana Kendra
( ३२८ )
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुने - त्रयोदशो वर्गः ।
॥ टीका ॥
-
नैर्ऋत्यदिशि लाभः पश्चिमादिशि चिंतितकार्यसिद्धिः वायव्यदिशि धनलाभः उत्तरस्यां हानिः ऐशान्यां भयं पूर्वस्यां चिंता आग्नेय्यां कलिरेवमन्यत्रापि ज्ञेयम् । रम्यंस्थानं शुभं वटः पिप्पल आम्रः जंबूः सुस्थलवृक्षः महान्वृक्षः अत्यंतोच्चवृक्षश्च तालस्तमालः खर्जूरीत्यादि स्थलं शांतं तथा शुष्कवृक्षपीडितोत्पाटितज्वलितरक्षाखर्परास्थिकंकटगृहभित्तिदुर्गभित्तिवृक्षकटुकंटक वृक्षोद्धतदेशदेवालयानि दीप्तसंज्ञानि । दक्षि चेष्टाः उभौ पक्षौ प्रसार्य मस्तकोपरि स्थापनम् । अंगमर्दनं दक्षिणविभागदर्शित्वं निर्वातस्थलेषु निश्चिततया शुभचेष्टाकारित्वं परस्परं कंड्यन मैथुनानि वा द्रष्टुः सम्मुखदर्शित्वं संनिहित सम्मुखागमने च दक्षिणांगकंडूयनमुन्मीलितनयनत्वं पक्षीदरकंठनेत्र चंचुनासिकाशिरसो दक्षिणभागे कंडूयनकारित्वं शुभं यावत्यो वामचेष्टास्तावत्योऽशुभाः । तथा पलायनं मौनकर्तृत्वं गृहीतभक्ष्यत्यागः अन्यपक्षिमुखे भ क्ष्यार्पणं नेत्रयोर्मीलनं द्रष्टुः पराङ्मुखगामित्वम् अन्यपक्षिभिः सह युद्धकारित्वं विमूत्रकारित्वमधोदर्शित्वमित्यादि दीप्तम् । अथैषां फलानि । दीप्तस्वरेण कलिः दीप्तगया गमनेन उद्वेगः दीप्तदिशा कष्टं दीप्तस्थानेन स्थानभ्रंशः दीप्तचेष्टया विग्रहः '
॥ भाषा ॥
लोहिता, दक्षिणा प्रज्वलिता ॥ अथ तीसरे प्रहर में || पश्चिमा कर्दमिता, वायवी वारुणी, उत्तरा सौभागिनी, ईशानी सगुणा, पूर्वा धगिता, आग्नेये । धूमिता, दक्षिणा लोहिता, नैर्ऋति प्रज्वलिता ॥ अथ चौथे प्रहरमें || वायव्या कर्दमिता, उत्तरा वारुणी, ईशानी सौभागिनी, पूर्वा सगुणा, आग्नेयी घगिता, दक्षिणा, धूमिता, नैर्ऋति लोहिता, पश्चिमा प्रज्वलिता ॥ अथ पंचमप्रहरमें ॥ उत्तरा कर्दमिता, ईशानी वारुणी, पूर्वा सौभागिनी, आग्नेयी सगुणा, दक्षिणा धगिता, नैर्ऋति धूमिता, पश्चिमा लोहिता, वायव्या प्रज्वलिता || छठे प्रहरमें || ईशानी कर्दमिता, पूर्वा वारुणी, आग्नेयी सौभागिनी, दक्षिणा सगुणा, नैर्ऋति धगिता, पश्चिमा धूमिता, वायव्या लोहिता, उत्तरा प्रज्वलिता ॥ सातमें प्रहरमें || पूर्वा कर्दमिता, आग्नेयी वारुणी, दक्षिणा सौभागिनी, नैर्ऋति सगुणा, : पश्चिमा धरिता, वायव्या धूमिता, उत्तरा लोहिता, ईशानी प्रज्वलिता आठमें प्रहरमें || आग्नेयी कर्दमिता दक्षिणा वारुणी, नैर्ऋति सोभागिनी, पश्चिमा सगुणा, वायव्या गिता, उत्तरा धूम्रिता, ईशानी लोहिता, पूर्वा प्रज्वलिता ॥
॥ इति शांतदीप्तदिप्रकरणम् ॥
अब इन दिशा के गुण हैं हैं | पहले प्रहरमें दक्षिण दिशामें संतोप होय. नैर्ऋत्य
For Private And Personal Use Only