________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२६) वसंतराजशाकुने-त्रयोदशो वर्गः। तत्रैव तुर्ये प्रहरे रजन्यां गत्वा पुनस्तस्य तरोः समीपम् ॥ प्रपूज्य देवीं शपथांश्च दत्त्वा उच्चैर्वाचा कार्यमुदीरयेत्स्वम् ।। ॥२१॥ नीतंनदीप्तादिविचारकोटि यत्पिगलाया विरुतेत्र किंचित् ॥ तद्ब्रह्मपुत्रीविरुतादशेष विशेषतःशाकुनिकोऽवगच्छेत् ॥२२॥
इति पिंगलिकारुते अधिवासनप्रकरणं प्रथमम् ॥१॥
॥ टीका ।। तत्रैवेति ॥ तुर्ये प्रहरे चतुर्थप्रहरे तत्रैव तरोस्तले गत्वा मृले देवी प्रपूज्य शपांच दत्त्वा उच्चवाचा स्वकार्यमुदीरयेत् ॥ २१ ॥ नीतामिति ॥ अत्र पिंगलाया रुतेविरुते दप्तिादि यत्किचिद्विचारकोटि न नीतं तद्ब्रह्मपुत्रीविरुतादशेष विशेषतःशाकु. निकः अगवच्छेत् ॥ २२ ॥ _इति वसंतरानटीकायां पिंगलारुतेधिवासनप्रकरणं प्रथमम् ॥ १ ॥ यपिंगलाभिधानः रात्रिचरः पतत्री वर्तते तस्य अत्र शांतदीप्तस्वरूपमनुक्तमपि पूर्ववज्ज्ञेयं तद्यथा प्रथमं पृथ्वीजलतेनासि शांतस्वराणि तत्र तेजस उभयरूपत्वात् शांतेन सह संगतः शांतः दीप्तेन सह संगतोदीप्तः वाय्वाकाशौ शांतस्वरौ शांतदीप्तौ तथोच्चसम्मुखदक्षिणगामिनी गतिः शुभा स्ववृक्षान्महावृक्षगामिनी शुभा फलं पुष्पं भक्षमाणायाः पिंगलाया गतिःशुभा शांतेत्यर्थःअधोमुखं वाममुखं च कृत्वा उड्डयनं करोति दीप्ता वामगामिनी चंचला च गतिर्दाप्ता उपरि शाखातोधाशाखाश्रयिणी गतिः महाशाखाश्रयिणी गतिः महाशाखातो लघुशाखाश्रयिणी च गतिर्दीप्ता तथा कंटकवृक्षायिणी चइति शांतदीप्तगतिः । प्रथमहरे दक्षिणा कमिता नैर्ऋत्यादिग्वारुणी पश्चिमा सौभागिनी वायव्या सगुणा उत्तरा धूमिता ईशाना धूमिता पूर्वा लोहिता
॥ भाषा॥ वारे सत्य कहैं हैं ॥ २० ॥ तत्रैवेति ॥ रात्रिके चौथे प्रहरमें वाही वृक्षके नीचे फिर जाय देवीको पूजन कर सौगन्ध देकरके फिर ऊंचीवाणी कर अपनो कार्य कहै ॥ २१ ॥ नीतमिति ॥ या पिंगलाके रुतमें दीप्तादिकविचार कभी नहीं है. या ब्रह्मपुत्रीके शब्दसू शकुनी विशेष करके समग्र जाने हैं ॥ २२ ॥
इतिवसंतराजभाषाटीकायां पिंगलिकारतेधिवासनप्रकरण प्रथमम् ॥ जो पिंगल नामपक्षी रात्रिमें विचरे ताको यामें शांतदप्ति स्वरूप नहीं कह्यो है तो
For Private And Personal Use Only