SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरुते पिंडत्रयप्रकरणम्। (३११) दध्योदनायैर्विहितं निवेश्य पिण्डवयं मण्डलकस्य मध्ये ॥ अभ्यर्चयेदक्षतपुष्पधूपैर्मनोहरैर्यत्नपरो मनुष्यः ॥ १६० ॥ तेषु क्षिपेत्प्राग्दिगनुक्रमेण पिंडेषु हैमं प्रथम द्वितीये ॥ रूप्यं तथा लोहलवं तृतीये शेषं च कुर्यादलिपिंडतुल्यम् ॥ ॥१६॥ त्रिःसप्तकृत्वो विनिवेश्य मंत्रं पिंडा निवेद्या बलिभोजनेभ्यः ॥ मन्त्रोत्तमावाहनतोषितेभ्यः कार्य विचार्यापसरेत्ततस्तु ॥ १६२ ॥ मंत्रः ॥ ॐ इरिटिमिरिटिकाकचांडालीस्वाहा । इति पिंडाभिमन्त्रणमन्त्रः। ॐ ब्रह्मणे विश्वाय काकचांडालाय स्वाहा । ॥इति काकाहानमन्त्रः॥ ॥टीका॥ काकाश्च पुंसा शाकुनिकेन क्रमतोर्चनीयाः ॥ १५९ ॥ दध्योदनायैरिति ॥ मंडलकस्य मध्ये दध्योदनाद्यैः विहितं पिंडत्रयं निवेश्य यत्नपरो मनुष्यः मनोहरैरक्षतपुष्पधूपैरभ्यर्चयेत् ॥ १६० ॥ तेष्विति । प्रागदिगनुक्रमेण पूर्वदिशानुक्रमेण तेषु प्रथमेपिंडे हैमं द्वितीये पिंडे रूप्यं तृतीये लोहलवं क्षिपेत् शेषं बलिपिंडतुल्यं कुर्यात् ॥१६१॥ त्रिःसप्त इति ॥ त्रि-सप्तकृत्वः एकविंशतिवारंमंत्रं विनिवेश्यासमंताइ: लिभोजनेभ्यः पिण्डा निवेद्याः कथं भूतेभ्यः मंत्रोत्तमावाहनतोषितेभ्य इति मंत्रोत्तमैर्यदावाहनमाहानं तेन तोषितेभ्यः कार्य विचार्य ततोऽपसरेत् ॥ १६२ ॥ मन्त्रः ॐ इरिटिमिरिटि काकचांडालल्यै स्वाहा इति पिंडाभिमंत्रणपूर्वकपिण्डदानमन्त्रः ॐ ब्रह्मणे विश्वाय काकचाण्डालाय स्वाहा ॥ ॥ इति काकाहानमन्त्रः॥ ॥ भाषा ।। रायण, लोकपाल, देवता, काक इनको शकुनी पूजन करै ।। १५९ ॥ दध्योदनायैरिति ॥ ता मंडलके मध्यमें दही, भात, घी इनके करे हुये तीनों पिंड धरकरके यत्नमें परायण होय मनुष्य सुन्दर पुष्पाक्षत धूपदीप इन करके अर्चन करै ॥ १६० ॥ तेष्विति ॥ पूर्वादिक दिशानके क्रमकरके प्रथमपिंडमें सुवर्ण धरै. द्वितीय पिण्डमें चांदी धरै. तृतीयपिंडमें लोहेको टूक धरै, शेषबलिपिण्डकी तुल्य करै ॥ १६१ ॥ वि.सप्त इति ॥ इक्कीसवारमंत्र पढकरके काकनके अर्थ पिंड निवेदन करे. या मंत्रसूं आवाहन करके प्रसन्न हुये काकनके अर्थ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy