________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुने-द्वादशो वर्गः। ___इति काकरुते पिण्डप्रकरणं सप्तमम् ॥ ७॥ पिंडत्रयस्याथ विधानमेतदाख्यायते यत्किल नारदाद्यैः । दिष्टं मुनींद्वैरशुभं शुभं च यथावदस्मिन्कथयति काकाः॥ ॥ १५७ ॥ गत्वा शुभेऽह्नः प्रहरे चतुर्थे देशेषु पूर्वप्रतिपादितेषु ॥ नरेण पिंडत्रयभोजनार्थ काकाः प्रयत्नेन निमंत्रणीयाः॥१५८॥ ततः प्रभातेऽप्युपलिप्य भूमि तस्यां च पूर्वोदितमंत्रयुत्त्या ॥ ब्रह्माच्युताहर्पतिलोकपालाः काकाश्च पुंसा क्रमतोऽर्चनीयाः॥ १५९॥
॥ टीका ॥ उपवनं चतुष्पथं चवाटा इति लोकभाषायां प्रसिद्ध सरित्समीपत्रिदशालयष्विति सरिद्वाहिनी नदी तस्याः समीपं तीरं त्रिदशालयः देवगृहं तेषु भूतदिनाष्टमीष्विति भूतदिनं चतुर्दशी अष्टमी प्रतीता तासु कुल्माषदध्योदनतंडुलाद्यैः पुर्वोक्तामु. तिथिषु प्रतिपादितस्थले गत्वा बलिदेयः इत्यर्थः ॥ १५६ ॥
इति वसंतराजशाकुने काकरते पिंडप्रकरणं सप्तमं समाप्तम् ॥ ७॥ पिंडत्रयस्येति ॥ पिंडत्रयस्य एतद्विधानं मया आख्यायते यन्नारदाद्यैर्मुनि. भिर्दिष्टं कथितम स्मिन्काकाः शुभाशुभं यथावत्कथयति ॥ १५७ ।। गत्वति ।। अह्नः शुभे चतुर्थप्रहरे पूर्वप्रतिपादितेषु गत्वा पिंडत्रयभोजनार्थ नरेण काकाः निमंत्रणीयाः ॥ १५८ ।। तत इति ततःप्रभाते भूमिमभ्युपलिप्य तस्यां च पूर्वोदितमंत्रयुक्त्या ब्रह्माच्युताहपतिलोकपालाः ब्रह्मावष्णुसूर्याः अष्टलोकपालाश्च
॥ भाषा॥ होय ऐसे वृक्ष जे वटकू आदिलेके और उपवन चौरायो और वहती नदीके समीप तीर और देवमंदिर इन स्थाननमें और चतुर्दशी, अष्टमी इन तिथिनमेंजाय करके रंधे हुये जोकी घधुरी दहीभात चावल इनकरके बलि पिंड देवै ॥ १५६ ॥
इति श्रीवसंतराजभाषाटीकायां काकरते पिंडप्रकरणं सप्तमं समाप्तम् ॥ ७ ॥ पिंडत्रयस्यति ॥ नारदादिक मुनिने कयो जो पिंडत्रयको विधान सो मैं कहूहूं. यामें काक शुभ अशुभ सब यथायोग्य कहहैं ।। १५७ । गत्यति ॥ शुभदिनके चौथेप्रहरमें पहले कहे जे स्थान देश उनमें जाय करके पिंडत्रयके भोजनके लिये काकनको निमंत्रण करे अर्थात् नोत आवे ॥ १५८ ॥ तत इति ॥ ता पीछे दूसरे दिन प्रभातसमयमें पृथ्वीलीपकरके ता पृथ्वीमें मंडल माडकर तामें पूर्व कहे जे मंत्र उनकरके ब्रह्मा, विष्णु, सूर्यना
For Private And Personal Use Only