________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खंजनप्रकरणम् ।
(२५५) दृष्ट्वोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खंजनकं विदध्यात् ॥ मंत्रेण पूजां शिरसा प्रणाम तत्सूचितस्येष्टफलस्य सिद्ध्य ॥२॥कुचेष्टितो यः कुवपुः कुदेशे निरीक्ष्यते खंजनकः कदाचित् ॥ दृष्ट्वा विशेषात्परितोषयत्तं घाताय तत्मचितदुकृतस्य ॥३॥ मांसं न भुंजीत शयीत भूमौ स्त्रियं न सेवेत दिनानि सप्त ॥ स्नायाजपेत्संजुहुयाद्विधाय पैष्टं पुमाखंजनमर्चयेच्च ॥४॥ समंतभद्रस्तदनु प्रभद्रस्ततोनुभद्रांबरभद्रसंज्ञौ ॥ एषां चतुर्णामपि खंजनानामाचक्ष्महे संप्रति लक्षणानि ॥५॥
॥ टीका ॥
नमः अस्तु ॥ १ ॥ अगस्त्यमुनौ उदिते सति सुदेशे सुचेष्टितं खंजनकं दृष्ट्वा मंत्रण पूजां विदध्यात् । यतः तत्पूजां विध्यात् । शिरसा प्रणामं च । यतः तत्पूजादिकं मूचितस्येष्टफलस्य वृद्ध्यै स्यात् ॥ २ ॥ कुचेष्टित इति ॥ यः कुचेष्टितः कुवपुः कुदेशे निरीक्षितः खंजनकः कदाचिस्यात् तदा तं दृष्ट्वा विशेषात्परितोषयेत् । किमर्थं तत्सूचितदुष्कृतस्य याताय ॥ ३ ॥ मांसमिति ॥ मांसं न भुञ्जीत भूमौ शयीत सप्तदिनानि यावत्वियं न सेवेत । प्रतिदिनं स्नायाजपेत् संजुहुयात्पैष्टं पिष्टमयं खंजनकं विधाय, पुमानर्चयेत् ॥४॥ समंतभद्र इति ॥ एषां चतुर्णामपि खंजनानां संप्रति लक्षणानि च आचक्ष्महे । तत्रायः समंतभद्रः तदनु द्वितीयः प्रभद्रः ततस्तृतीयचतुर्थों अनुभद्रांवर
॥ भाषा ॥ खेट खंजखेल इतने हैं ॥ १ ॥ दृष्ट्वेति ॥ अगस्त्यमुनिको उदय होय तब सुंदरदेशमें शुभ चेष्टा करतो होय ऐसे खंजनकू देखकर मंत्रपूर्वक पूजा करै फिर मस्तक नमायकरके प्रणाम कर. याको ये पूजन कर्ताक् इष्टफलको वृद्धिके अर्थ है ॥ २ ॥ कुचेष्टित इति ॥ खोटी चेष्टा करतो होय कुत्सित जाको अंग होय निंदित देशमें देखतो होय तो ऐसे खं. जनक देखकरके विशेषकर प्रसन्न करें क्योंकि ऐसेके देख सूं अशुभ फल होय. ताकी निवृत्तिके लिये पूजनकर प्रसन्न करे ॥ ३ ॥ मांसमिति मांस भोजन न करे. पृथ्वीमें शयन कर. सातदिनपर्यंत स्त्रीसेवन न करे. नित्यप्रति स्नान करै. जपकरै, हवन करे. पुरुष चूनको खंजन बनायके फिर वाको पूजन करै ॥ ४ ॥ समंतभद्र इति ॥ समंतभद्र १ प्रभद्र २
For Private And Personal Use Only